पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

₁ 22-23 सटीकामरकोशस्प. [ लिंगादिसंग्रहवर्ग: शीतोष्णमांसरुघिरमुखाक्षिद्रविणं बलम् || २२ || फलहेमशुल्बलोहसुखदुःखशुभाशुभम् || जलपुष्पाणि लवणं व्यञ्जनान्यनुलेपनम् ।। २३ ।। कोव्याः शतादिसंख्याऽन्या वा लक्षा नियुतं च तत् ॥ संग्रहः । खमिन्द्रियं व्योम च । तद्यथा । छिद्रं नमः वियत् इत्यादि । अरण्यं विपिनं काननमित्यादि । पर्ण पत्रं दलम् । “पर्णे पत्रे किंशुके च" इति मेदिनी । भ्रं तु पातालमित्यादि । हिमं तु प्रालेयमित्यादि । “हिमं तुषारमलयोन- वयोः स्यानपुंसकम्” इति मेदिनी । उदकं तु जलं नीरम् । शीतं शीतलमि- त्यादि । उष्णं तिग्ममित्यादि । शीतोष्णं गुणे क्लीर्ष तइति त्रिषु । “शीतं हिमगुणे क्लीषं शीतलालसयोखिषु" इति मेदिनी । उष्णो ग्रीष्मे पुमान्दक्षाशी- तयोरन्यलिङ्गके " इति मेदिनी । मांस पिशितं तरसमित्यादि । रुधिरं शोणितं रक्तम् । “रुधिरोऽङ्गारके पुंसि क्लीनं तु कुङ्कुमासृजोः ” इति मेदिनी । मुख तु वदनं वक्त्रम् । “ मुखं निःसरणे वक्त्रे प्रारम्भोपाययोरपि । संध्यन्तरे नाट- कादेः शब्देऽपि च नपुंसकम्” इति मेदिनी । अक्षि तु नयनं नेत्रम् | द्रविणं वनमित्यादि । “दूषिणं काञ्चने घने । पराक्रमे बलेsपि स्यात् ” इति हैमः । बलशब्देन शक्तिसैन्यग्रहणम् । शक्तौ यथा । बलं शुष्मामेत्यादि । सैन्यं चक्रमित्यादि ॥ २२ ॥ फलं फलमात्रं कपित्थमित्यादि । “हलमित्यपि कचि- त्पाठ: " । हेम सुवर्णे कनकमित्यादि । शुल्ब ताम्रमित्यादि । “शुल्वं ताम्रे यज्ञकर्मण्याचारे जलसभिषौ” इति मेदिनी । लोहं कालायसमित्यादि । सुर्ख शर्म शातमित्यादि । दुःखं तु कृच्छ्र कष्टम् । शुभं कल्याणं कुशलमित्यादि । अशुभमकल्याणमित्यादि । जलपुष्पाणि | कुमुदकमलकडारोत्पलादीनि । लवणं सैन्धवमित्यादि । व्यञ्जनं तेमनं निष्ठानमित्यादि । “व्यञ्जनं श्मश्रुचिहयोः । तेम- नेऽवयवेऽकादौ” इति हैमः । व्यञ्जनविशेषाणामपि दघितक्रादीनां ग्रहणम् । अनुलेपनं कुङ्कुमादि । अत्र बाघितादन्यत् इति किम् । आकाशो विहाया धौः । अटवी अरण्यानीत्यादिकम् एवमन्यदप्यूसम् ॥ २३ || कोट्या अन्या कोटिशब्दं बिना या शतादिसंख्या सा लीषे स्यात् । लक्षशब्दो वा लीबे । पक्षे सियाम् । “लक्षा न पुंसि संख्यायां क्लीवं व्याजशरव्ययोः" इति मेदिनी । तदिति लक्षस्य पर्याया नियुतमित्यर्थः । उदाहरणं च । नियुर्त शर्त सहरूम- युतमित्यादि । “शतं सहस्रमयुतं नियुतं प्रयुतं मतम् स्त्री कोटिरर्बुदमिति Digtized by Google