पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. तृतीयं काण्डम्.. आतपः क्षत्रिये नाभिः कुणपक्षुरकेदराः ॥ परॲरभचुकाश्च गोलहिङलपुद्गलाः ॥ २० ॥ बेतालभल्लमल्लाश्च पुरोडाशोऽपि पट्टिशः ॥ कुल्माषो रभसञ्चैव सकटाहः पतग्रहः ॥ २१ ॥ ॥ इति पुल्लिङ्गशेषः ॥ . डिहीनेऽन्यच खारण्यपर्णश्चअहिमोदकम् ।। ३६५ -19-21 क्षत्रियवाची नामिशब्दः पुंसीत्यर्थः । कुणः शवभेदः । "कुणः प्रतिगन्धौ शवेऽपि च" इति मेदिनी । क्षुरो बपनशलम् । “सुर:खाच्छेदनद्रव्ये कोकि- लाखे च गोक्षुरे" इति मेदिनी। केदरो व्यवहारपदार्थः । पूरी जलप्रवाहः । "पूरः स्वादम्भसां वृद्धौ व्रणसंशुद्धिखाययोः" इति हैमः । क्षुरमो बाणभेदः । 'खुरम इति कबर्गद्वितीयादिरपि " । चुक्रः शाकभेदः । “युक्रस्त्वम्लेऽम्ल- वेतसे” इति हैमः । गोलो वर्तुलपिण्डः । हिङ्गुलो रागद्रव्यमेदः । हीरे चोको वैश्यवर्गे। “हिङ्गुलो वर्णकद्रव्ये ना भण्टाक्यां तुहिङ्गुली" इति मेदिनी । “हिङ्गुलुः सातु हिङ्गुलम्" इति मुकुट | पुद्गलः आत्मा । “पुलः सुन्दराकारे चित्र पुंखा- स्मदेहयोः” इति मेदिनी ॥ २० ॥ बेतालो भूताधिष्ठितशयः। “भल्लः सांसि मछुकः" इति मेदिनी | मल्हो बाहुबुद्धकुशलः । पुरोडाशो हविर्भेदः । “पुरो- डोहनियमां पिष्टकस्य च । रसे सोमलताबाग दुवशेषे च कीर्तितः इति विश्वः । पहिशोऽजमेद: । “पहिस इति दम्स्यसान्त इति मुकुटः" । इल्मापोऽर्धखिनो यवः इत्सितमाषो वा । “हरमा काझिके बारके हुमान्" इति मेदिनी | रमसः इर्षः । “रमसो हर्षवेगयोः” इति विश्वः । सकटाह कटाहसहितः कटाइशन्दश्र पुंसीत्यर्थः । कटाहो बटकादिपाकपात्रम् | " फटाहो घृततैलादिपाकपात्रेऽपि कर्परे । कटाहः कूर्मपृष्ठे च खूपे च महिपीक्षियौ" इति बिश्वः । “फटाहः कूर्मकर्परे । द्वीपख च प्रभेदे च " इति मेदिनी । सनिष्ठी- बताम्बूलादिचर्वणनिक्षेपपात्रं पतग्रहः ॥ २१ ॥ इति पुलिशेषः || हिंदीबे द्वाभ्यां सीपुंसाम्यां हीने नपुंसके । अधिकारोऽयमाबाडिकात् । लोकडवे प्राधान्वेन निर्दिष्टा खादिशब्दपत्रिंशतिः पर्यायैः सह क्लीषे । अत्रान्यदिति वाभिचात् पदम्यचदेव लीमिति सामधानार्थयुक्तम् । चकाराद्वजावरणादि- Digitized by Google