पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

" 13--114 सटीकामरकोशस्य [लिंगादिसंग्रहवर्ग: कशेरुजतुवस्तूनि हित्वा तुरुविरामकाः ॥ १३ ॥ कषणभमरोपान्ता यवदन्ता अमी अथ | पथनयसटोपान्ता गोत्राख्याश्चरणाह्वयाः ॥ १४ ॥ व्यच्कमसिसुसअन्तमित्यादिना वक्ष्यमाणेन अप्सर आदीनां पूर्वोक्तेन च बाघके- नाबाघितात्पुंसि स्युस्तत्र असन्ता यथा । अङ्गिराः बेघाः चन्द्रमाः । अनन्ता यथा । कृष्णवर्त्मा मघवा । अबाधिता इति किम् । इदं वयः । इदं लोम | तुम रुम तुरू तौ विरामे येषां ते तुरुविरामकाः । कशेरुजतुवस्तूनि हित्वा तुशम्दान्ताब रुशम्दान्ताच पुंसि स्युरित्यर्थः । यथा । हेतुः सेतुः धातुः मन्तुस्तन्तुरि- त्यादि । कुरुः मेरुः किंशारुरित्यादि । कसेर्वायुपलक्षणं दारुश्मथुप्रभृतीनाम् । तत्र कसेरु अस्थिविशेषः । तृणविशेषो वा । जतु लाक्षा ॥ १३ ॥ कषणादयः षड्वर्णा उपान्ते अन्त्यसमीपे येषां ते तथा । यदीति । यदि एते कादिवर्णपद्- कोपान्ता अदन्ताः स्युस्तर्हि पुंसि भवन्ति । यथा । अङ्कः लोकः स्फटिकः । शुल्कवल्कादि तु बाधितं पूर्वम् । ओषप्लोषमाषप्रादयः षोपान्ताः । वर्षाद- यस्तु पूर्व बाधिताः । पाषाणगुणकिरणादयो गोपान्ताः । विषाणादि बाधि- तम् । कौस्तुभदर्भशलभादिर्भोपान्तः । कुसुम्भादि बाधितम् । होमग्रामगुल्म- व्यामादयो मोपान्ताः । पद्मादेर्वा पुंसीत्यादिना बाधितत्वम् । शर्शरसीकरसी- रप्रभृतिः रोपान्तः । अजिरादेर्वाधः । पकारादिवर्णषट्कोपान्ता अबाधिताचे- त्पुंसि स्युः । अत्र यद्यदन्ता इति पूर्वोक्तं न संबध्यते । अयादित्वात् । पका- रोपान्ता यथा | यूपवाष्पकलापादयः । कुतपादिर्वाधितः । थकारोपान्ता बेप- थुरोमन्थादयः । नोपान्ता इनघनमान्वादयः । वनादिस्तु बाधितः । योपान्ता आयव्ययजायुतन्तुवायादयः । मृगयादिस्तु बाधितः । सोपान्ता रसहासादयः । बिसादिर्बाधितः । टोपान्ताः पटादयः । किरीटादेर्बाधकमुक्तम् गोत्रेति । गोत्रं वंशः तसिभाख्या संज्ञा येषां ते गोत्राख्या ऋषिसंज्ञका: गोत्रस्यादि- पुरुषाः ये प्रवराध्यायपठिताः येऽप्यन्ये अपत्यप्रत्ययं बिना गोत्रवावित्वेन लोके प्रसिद्धास्ते पुंसि स्युः । यथा । भरद्वाजः गोत्रमस्साकम् । एवं कश्यपव- त्सप्रभृतयः । चरणस्य वेदशाखाया आया: संज्ञाः पुंसि स्युः । यथा | कठः बड़च इत्यादि ॥ १४ ॥ नाम्नि संज्ञायां अकर्तरि चकारके भावमात्रे च विहिता- स्ते घनादयः सप्त प्रत्ययाः पुंसि स्युः | भावे चेति चकारादसंज्ञायां च घम् गृहीतः । घञन्ता यथा । प्रास्यत इति प्रासः । बिदन्ति अनेन वेदः । प्रपतत्य- सात्मपातः । भावः माष: पाक: त्यागः | अचू यथा । जयः चयः नमः । Diglized by Google