पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

11-12 तृतीयं काण्डम्. स्वर्गयागाद्विमेघाधिकालासिशरारयः ॥ ११ ॥ करगण्डोष्ठदोर्दन्तकण्ठकेशनखखनाः । अहाहान्ताः श्वेडभेदा रात्रान्ताः प्रागसंख्यकाः ॥ १२ ॥ श्रीवेष्टांद्याच निर्यासा असन्नन्ता अबाधिताः || ३६१ . । त्रिविष्टपमिति बाथकं बलवचरं तद्विना पुंस्त्वम् । बागो महः । ऋतु: | सन्जेदा अभिष्टोमादयः । इष्टपादेर्बाधितत्वं वक्ष्यति । अद्रिः गिरिः पर्वतः । तद्भेदा मेरुसझादयः । एषां मध्येऽववादः चेदुक्त शैलवर्गे :| मेषो भन. इत्यादि पर्यायः । भेदः पुष्करावर्तादिः । अअस तु अञं मेष इति लीपपाठो बाधकः । अब्धिः समुद्र इत्यादयः समुद्रपर्यायाः || क्षीरोदादिभेदः । | खत्यादि पर्यायः । बटादिर्भेदः । अत्रापि कचिद्रपमेदाहिना पाटलाशिक्षपादौ अपवादा उक्ताः । कालो दिष्टः समग | एवं पर्यायः । मासादयो भेदाः । असिः खः । नन्दकादयो भेदाः । “ईल्मादौ बाघः " असे बाणः । भेदो माराचादिः । इषुईयोरिति विशेषो दर्शितः । अरिः बजुः । मेद आतताय्यादिः ॥ ११ ॥ करो राजनासमागो रश्मिः पाणिश्र | दीवित्वादीनां तु पुंस्त्वं बाधितम् | गण्डः कपोलः । ओष्ठो दन्तच्छदः । दश- नक्तमादि तु रूपभेदात् बाधितम् । दोः प्रवेष्टः । भुजबाडोस्तु इयोरिति विशेषः । दन्तो रदः । दन्तस्वाने दण्ड इत्यपि पाठः कण्डो गलः । “समीपग- लभेदेषु कण्ठै त्रिड विदुर्बुवाः " इति शाश्वतः । केशः कचः | नखः करहः । नखोलीत्यादिना बाक्तिम् । स्तनः कुन्धः । एते यथासंभवं सभेदपर्यायाः पुंसि | अहः अहम एतदन्ताः पुंसि स्युः । यथा | अहः पूर्व पूर्वाह्नः । “अहः अपर अपराह्न । द्वे अहनी समाहते व्यहः । क्ष्वेडमेदा विषविशेषाः पुंस्त्वे स्युः । यथा । सौराष्ट्रिकः । अत्र गरलं विषं पुति लीषे च । काकोल इत्यादि नाभितम् | रात्रान्ता इति समासान्तस्यैकदेशानुकरणम् । एक्युचर- त्रापि | रात्रशब्दोऽन्ते येषां से यदि प्राक् असंख्यावाचकशब्दरहितासहि पुसि। क्या । अहम रात्रिबाहोरात्रः सर्वरात्रः पूर्वरात्रः अपररात्रः । प्राणसं- ख्वका इति किम् । परात्रम् | गणरात्रम् | पुण्यरात्र खार्मर्यादिपाठात् लीषत्वं च ॥ १२ ॥ श्रीवेष्टादमो मे निर्यासाः द्रवसारवाचकारते पुंसि स्युः । श्रीबेटः सरलः । “श्रीपिष्टः इति कचित्पाठः” । आधेन श्रीवासङ्घकचूपा- दयः । चकारागुग्गुलुसिडकादयः । अम् च अन् तावन्तौ येषां से असन्ताः Diglized by Google