पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५] तृतीयं काण्ड अदन्तैर्द्विगुरेकार्थो न स पात्रयुगादिभिः ॥ ३ ॥ तल् वृन्दे येनिकट्यत्रा वैरमैथुनिकादिन् || स्त्रीभावादावनितिण्ण्युलणण्यम्युजिअङ्गिशाः ३५७ ॥४॥ रार्थो द्विगुसमासः स स्त्रियां स्यात् । क्या । पञ्चानां मूलानां समाहारः पश्च- मूली । एवं त्रिलोकी पडघ्यायीत्यादि । अदन्तैरिति किम् । पश्चानां कुमा- रीणां समाहारः पञ्चकुमारि । पञ्चराजमित्यादौ टचि अदन्तत्वे सत्यपि पात्रा- दित्वाभपुंसकत्वमित्येके । एकार्थ इति किम् । पञ्चसु कपालेषु संस्कृतः पुरो- डाशः पञ्चकपालः । नः सः इति । पात्रयुगापुचरपदैः अदन्तैः एकार्यो विगुः स्त्रियां न स्यात् । यथा | पञ्चपात्रम् | चतुर्युगम् । त्रिभुवनम् ॥ ३ ॥ तल प्रत्ययः लियां स तु भावाद्यर्थे विहितः । तत्र भावे यथा । शुलता । कर्मणि आणता । समूह ग्रामता | स्वार्थे देवता | इन्द इति । वृन्दे समूहे य इनि कव्य त्र एते चत्वारः प्रत्ययाः खियाम् । यथा । पाशादिभ्यो यः । पाशानां समूहा पाश्या । वात्या । खलादिभ्य इनिः । खलिनी पचिनी । स्थादिभ्यः कव्यच् । रथकव्या । एवं गोत्रा | वृन्दे किम् । मुखे भो मुख्यः । दण्डोs- स्वस्य दण्डी | वैरेति । मिथुनत्य कर्म मैथुमिका । गैरमैथुनादौ च यो बुन्- त्वयः त खियाम् । “हादुम्वैरमैथुनिकयोः” इति पाणिनिसूत्रात् । तत्र बैरे विरोधार्थ बथा। अश्वमहियिका । अश्वमहिषस्येद बैरमित्यर्थः । एवं काको- लूकिका | मैथुनिकाय यथा । अत्रिभरद्वाजिका । अत्रिभरद्वाजयोरियं मैथु- निका । विवाहरूपसंचम्न इत्यर्थः । एवं कुत्सम इशिका च तयोमैयुनिका इत्सवृशिकिका । " बुन्ब्रहणं बुज उपलक्षणम् । यथा काशिका गार्गिकया लाषते । कचित् वैरमैथुनिकादिवरिति पाठः " । आदिना बीप्सादौ बुनो ब्रहणम् । स्त्रियां भावादि: सीमावादिस्तस्मिन् | त्रियामित्यधिकृत्य भावादौ ये विहिताः प्रत्वया अनिक्तिमादयस्ते त्रियां स्युरित्यर्थः । अनिर्यथा । आक्रोशे नव्यनिः । अकरणिः अजीवनिः । क्तिन् मथा । कृतिः गतिः । ण्वुल यथा । प्रच्छर्दिका प्रवाहिका आसिका । गद् यथा । ध्यानकोशी । 'वुच् यथा । शाविका इक्षुमक्षिका । क्यप् यथा | व्रज्या इज्या | "सीमा- वादौ किम् । बदः सुपि क्यप् च । मृषोधं ब्रह्मभूयम्" । युच् यथा । कारणा आसना। इव्व् यथा । वापिः वासिः । कां कारिमका: । इस उपलक्षणा- र्थत्वादिण इक् थ । गथा । आजिः कृषिः । अङ् यथा | पचा त्रपा मिदा । निर्यथा । ग्लानि म्लानिः हानिः । शप्रत्यमो यथा । क्रिया इच्छा ॥ ४ ॥ Digitized by Google 1