पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

F

. /- 2 सटीकामरकोसस्य [ लिंगादिसंग्रहवर्गः सलिङ्गशास्त्रैः सन्नादिकृतद्धितसमासजैः ॥ अनुक्तैः संग्रहे लिङ्ग संकीर्णवदिहोजयेत् ॥ ९॥ लिङ्गशेषविधिर्व्यापी विशेषैर्यद्यबाघितः ।। स्त्रियामीदद्धिरामैकाच सयोनिप्राणिनाम व ॥ १॥ नाम विधुनिशावल्लीवीणादिग्भूनदीडियाम् ॥ पाणिन्यायुक्तलिङ्गानुशासनसहितैः समादिप्रत्ययजैविकीर्वादशः रुजैः श्रपाकादिमिः तद्धितप्रत्ययजैः अणायन्तैः समासबैरदन्तो चरपदोनियुरित्या- दिनोक्तैः बाहुल्येन पूर्वमनुक्तैः शन्दैरयं संग्रहः क्रियत इति शेषः । इद्दा- सिन्संग्रहवर्गे लिजमुनयेद्हेत् । कथमित्याकाङ्क्षायां संकीर्णवदिति । यथा संकीर्णवर्गे प्रकृत्याभिरुन्नेयं तथात्राप्युञ्जयेत् । तत्र प्रकृत्यर्थेन यथा । अर्धर्चाः पुंसि चेति । प्रत्ययार्थेन गथा । त्रियां क्तिन् । प्रकृतिप्रत्ययार्था- चैरित्यायशब्दात्कियाविशेषणानां नपुंसकत्वं एकलं च यथा । शोमन पचतीत्यादि ॥ १ ॥ सन्मादिकतद्वितसमासजविषयं पूर्वोक्तशब्दलिनादन्य- लिङ्गं लिङ्गशेष: तस्स विधिः व्यापी खनियस्य व्यापको भवति । प्रामुक्कै रिहोक्तैम विशेषविधिभिः न बाधितः स्यात् तर्फेव व्यापी भवेदित्यर्थः । एतेनाम लिङ्गविशेषविधेरुत्सर्गभूतस्य स्वर्गादिवर्मा अपवादा बेदितव्याः | तत्र प्रागुकानां विशेषाणां पुनरुक्रिदोषसास्तरमाण न पुनसिंह विधानम् । तथा हि । स्वर्गपर्याय इह पुंसि वक्ष्यते । तस्य घोदिवो द्वे किया क्लीने त्रिविष्टपमिति पूर्वोक्तमपणादः । नीप्रभृतीनां तुः कृतः फर्सरीत्यादिना बक्ष्येते । यद्यपि पूर्वलिङ्गमुक्तं तथाप्यमासमापणार्थतमा लिङ्गानुशासनमिहाधि प्रधानमेव । विगामित्यधिकारोऽयं मसीशब्दपर्यन्तं शेयः । ईदूतौ ईकारोकारी बिरामौ अबसानको यस तदीदूद्धिसमं तच तदेकाच ईङ्गिरामैकाम् । ईदन्तमूदन्तं वा यदेकखरं शब्दरूपं तत्वियामित्यर्थः । यथा । श्रीः श्रीः । नमतीति नीरित्यादौ कृतः कर्तरीति भाभितत्वाद्वाच्यलिङ्गत्वम् । मोनि- र्भगं तत्सहितानां प्राणिनां नाम लियास् | यथा | माता दुहिता धेनुरित्यादि । दारभन्दादौ तु दाराः पुंभूझीति बाधकं प्रागुलम् | कलनशब्दस कलजं श्रोणिमार्ययोरिति क्लीमपाठो बाघकः । एक्युमेयमन्यत्रापि ॥ २ ॥ विधु- दादिहीपर्यन्तानां अष्टानां यत्राम तल्लियाम् । यथा । विद्युत् तडित् रात्रिः रजनी बडी व्रततिः बीस्त् वीणा विपीत्यादि । "बीणादिग्सून- दीपियामिति पाठः कचित्" । अदन्तैर्मूलादिशन्दैर्य एकार्थ: समाहा- Diglized by Google ३५६