पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयं काण्डम्. अद्यात्राहृयथ पूर्वेऽहीत्यादौ पूर्वोत्तरापरात् || २० || तथाऽघरान्यान्यतरेतरापूर्वेरादयः || उभयपुश्चोभयेयुः परे त्वह्नि परेद्यवि ॥ २१ ॥ ह्यो गतेऽनागतेहि श्वः परश्वस्तु परेऽहनि || तदा तदानीं युगपदेकदा सर्वदा सदा ॥ २२ ॥ एतर्हि संप्रतीदानीमधुना सांप्रतं तथा ॥ दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः || २३ ।। ॥ इत्यव्ययवर्गः ॥ ४ ॥ 8.] ३५५ 20-30- इतरसिनहनीतरेधुः । कष्टदिनादितरेषुः प्रियो द्रष्टव्यः" ॥ २० ॥ उम- ययुः उमयेयुः द्वे उभयसिनहनीत्यर्थे । “सुश्रोभयात् वक्तव्यः" इति वार्तिके- नोमयशब्दात् थुः प्रत्ययः । चकारात् एषुः प्रत्ययश्च । “उमयधुरुपोषणम् ” । परेद्यबीत्येकं परेऽहनि । “मित्रं दृष्टं परेद्यवि ” ॥ २१ ॥ स इत्येकं गतेऽहनि । “सः सर्वमभवत्कार्यम्” । श्र इत्येकमनागते आगामिन्यहनि । ततः परेऽहनि परभ इत्येकम् । श्वः परश्वत्र यथा । “अद्य श्री वा परवो वा सर्वे कर्म भविष्यति " | परश्वस्तत्परे ऽहनीति पाठान्तरम् । तदा तदानीं द्वे तसिन्काल इत्यर्थे । “यथा । तदा चक्षुष्मतां प्रीतिः । यदा स्यात्प्रियया सङ्गस्तदानी- मेव मे सुखम् " | युगपत् । एकदा एकसिन्काल इत्यर्थे । “यथा । शत्रुमि- श्रोदासीना युगपदाहूताः । गवां शतमेकदा दत्तम् ” । सर्वदा सदा द्वे सर्व- सिन्काले इत्यर्थे । यथा । “सर्वदा सर्षदोसीति । याचते याचकः सदा " ॥ २२ ॥ एतर्हि संप्रति इदानीं अधुना सांप्रतं पञ्चकमसिन् काल इत्यर्थे । “यथा । एतर्हि क्रियते कार्यम् । संप्रत्यसौ गृहं याति । इदानीमसि संवृत्तः । बलावलेपादधुना । तत्रास्ते सांप्रतं मुनिः ” । तथेति समुचये । पूर्वादौ दिशि पूर्वादौ देशे पूर्वादौ काले वा प्रागादयः स्युः । “ दिशि प्राग्दिमित्यादि । देशे प्राग्देश इत्यादि । काले प्राकाल इत्यादि " ॥ पूर्वाद इत्यादिशब्देनो- चरपश्चिमदक्षिणाघरोर्ध्वादीनां ग्रहणम् । प्रत्यगादय इत्यादिशब्देन त्ववागि- त्यादिग्रहः । “उत्तरात् अघरात् दक्षिणात् उत्तरेण अधरेण दक्षिणेन दक्षिणा दक्षिणाहि दक्षिणतः उच्चरतम संग्रसन्ते" । ऊर्ध्वे तूपरि उपरिष्टादिति ॥ २३ ॥ इत्यव्ययवर्गः ॥ ४ ॥ अथ लिङ्गसंग्रहवर्गमाह || सलिङ्गशामैः Diglized by Google