पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

I i i 17-19 ३५४ सटीकामरकोशय [ अध्यमवर्गः अस्ति सत्त्वे रुषोक्तावु ऊं मनेऽनुनये त्वयि ॥ हुं तर्फे स्यादुषा रात्रेरवसाने नमो नतौ ॥ १८ ॥ पुनरर्थेऽङ्ग निन्दायां दुष्टु सुष्टु प्रशंसने ॥ ( १ ) सायं साये प्रगे प्रातः प्रभाते निकषाऽन्तिके ॥ १९ ॥ परुत्परायैषमोऽब्दे पूर्वे पूर्वतरे यति ॥ क्तौ कोपेनोक्तौ उ । यथा । उ आगतः शत्रुः । “उ संषोधनरोषोक्त्योरनुक- म्पानियोगयोः । पदपूरणे च पादपूरणेऽपि च दृश्यते " इति मेदिनी । ऊमिति प्रश्ने । ॐ गच्छसि बहिर्धव । इस्वपाठे उमित्यपि । रुषोक्तावूं उं प्रश्ने इति पाठान्तरम् । हूं प्रश्ने इत्यपि पाठः । अयीत्यनुनये सान्त्वने । “यथा | अयि क्रियायें सुलभं समित्कुशम् | अयि बद राषव तथ्यम्” | हुमिति तर्के । “स्याचेकि हुं प्रपद्यते” । उपेति रात्रेरवसाने । यथा । उषातनो वायुः नमः प्रणामे । “नमो ब्रह्मण्यदेवाय " ॥ १८ ॥ अङ्गेति पुनरर्थे | यथा । मूर्खोऽपि नावमन्यते किंमंग विद्वान् । किं पुनरित्यर्थः । दुटु निन्दायाम् । यथा । दुष्ठु खलत्वम् । सुष्टु प्रशंसने । यथा सुष्टु काव्यम् । सायमिति सागे दिनान्ते । यथा । सायं सन्ध्यानुपासिष्ये । प्रगे प्रातः द्वे प्रभाते । “यथा । प्रगे नृपाणामथ तोरणाबहिः । यः पठेत्प्रातरुत्थाय " । निकषेति समीपार्थे ॥ १९ ॥ पूर्वेऽन्दे गते वर्षे परुदित्येकम् । पूर्वतरे गतबर्षात्पूर्ववर्षे परारीत्ये- कम् । यति वर्तमानेऽब्दे ऐषम इत्येकम् । “श्रयाणां यथा । परारि गतः कान्तः । परुभागत ऐषमोऽपि नागतः " । यतीति शत्रन्तखेणः सप्तम्या रूपम् । अत्राह्नि असिग्रहनीत्यर्थे अद्यशब्द: ”। “यथा । अद्य गन्तुं न शक्नोमि " । अथ पूर्वेऽहीत्यादिशब्देन उच्चरेऽहीत्यादिषट्कस्य ग्रहणम् । “पूर्वेऽहीत्यापर्ये पूर्वादिशब्देभ्य एघुम्प्रत्यये पूर्वेषुरित्यादयः सप्त शब्दा भवन्ति । क्रमेण यथा | पूर्वसिमहनीत्यर्थे पूर्वेयुः । “पूर्वरिष्यते प्रातः पूर्वेषु: पूर्वपासरे " इति रुद्रः । उत्तर उत्तरेषुः । “नान्दीमुखाचरेधुर्विवाह: परि- कीर्तितः" । अपरसिअहनि अपरेसुः । “आगतानपरेसुस्तान्" । अघ- रसिमहनि अधरेयुः । “अघरेसु: प्रसूता सा | अघरस्तु पुमानोष्ठे हीनेऽनु न वाध्यवत्" । अन्यसिमहनि अन्येषुः । “अन्येधुरात्मानुचरस भावम् " । अन्यतरसिमहनि अन्यतरेषुः । “अन्यतरेधु: पितरं द्रक्ष्यसि " । १ अत्र 'अमानुगुण्ये ००००' इति पद्यमधिकं तालपत्र पुस्तकेऽस्ति । Diglized by Google