पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ] तृतीयं काण्डम् ननु च स्यादिरोधोक्तो कञ्चित्कामप्रवेदने || निःषमं दुःषमं गर्थे यथास्वं तु यथायथम् ॥ १४ ॥ सृषा मिथ्या च वितथे यथार्थं तु यथातथम् || स्युरेवं तु पुनर्वैवेत्यवधारणवाचकाः ॥ १५ ॥ प्रागतीतार्थकं नूनमवश्यं निश्चये दयम् || संवद्धर्षेऽवरे त्वर्वागामेवं स्वयमात्मना ॥ १६ ॥ अल्पे नीचैर्महत्युच्चैः प्रायो भूम्यते शनैः ॥ सना नित्ये बहिर्वाह्ये स्मातीतेऽस्तमदर्शने ॥ १७ ॥ ३५३ 13-1'; एवं मन्यसे तर्हि किमपि न स्यात् ” । कचिदित्येकं कामप्रवेदने इष्टपरि- प्रश्ने । इच्छाया आख्याने वा । “यथा कचिजीवति मे माता | निःगमम् दुःषमम् द्वे निन्द्ये । यथा । निःषर्म वक्ति मे मूर्खः । दुःषमं वर्तते वधूः" । यथावं यथायथं द्वे यथायोग्यमित्यर्थे । “यथास्वमाश्रमे च के । यथायथं फलायन्ते " ॥ १४ ॥ मृषा मिथ्या द्वे वितथे असत्ये । “उछ्रायसौन्दर्यगुणा मृषोद्याः । मिथ्योक्तं त्वया " । यथार्थे यथातथं द्वयं सत्ये । यथा । यथार्थ - मुक्त नान्यत् । गुरुर्यथातथं बक्ति । तथाशब्दतथशब्दो वा सत्यार्थ : ” । एवं तु पुनः बै वा पश्च निचयार्थकाः स्युः । “यथा । एवमेव गथा प्राह । "रावणं तु दुरात्मानमवधीद्राघवः प्रभुः " | पुनर्व्यासो वै धर्मशः | वैवेत्यध वा एवेति वा छेदः ॥ १५ ॥ प्रागित्येकं अतीतार्थकम् | यथा प्राकर्म । नूनं अवश्यं द्वयं निश्चिते । नूनं शरणं प्रपना । “अवश्यं यातारभिरतरसुषित्वापि विषयाः" । "नूनं निश्चिततर्कयोः” इति विश्वः । संवदित्येकं वर्षे । यथा प्रम- वाख्या सैवत् । अर्वाणित्येकं अवरे । “कुले ऋतुत्रयादर्वाक् मण्डनाम तु मुण्ड- नम्” । आं एवं द्वयं अङ्गीकारे । यथा आं कुर्मः । “एवं कुर्मः " । खय- मित्येकं आत्मनेत्यर्थे ॥ १६ ॥ नीचैरित्येकमल्पे | " तथापि नीचैनियादह- श्यत ” । उचैरित्येकं महति । “गथा । शृङ्गारसुवैगिरेरिदम् । प्राथ इति भूमि बाहुल्ये । यथा । प्रायो नववधूः कान्तम् । शनैरिति अद्भुते मान्छे । यथा । शनैर्याति पिपीलिका | सनेत्येकं नित्ये । यथा सनातनः । बाहिरिति माझे । “यथा निष्कासितो बहिर्ग्रामात्" । स्ोत्यतीते । यथा वक्ति स व्यासः । अस्तमिति दर्शनाभावे । यथा । सायमस्तमितो रविः ॥ १७ ॥ अस्तीति सत्वे । यथा । अस्ति परलोक इति मतिर्यस्य स आस्तिकः । “रुषो- Digitized by Google 66 66 ४५ 1