पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4-6 सटीकामरकोशंस्य [ लिंगादिसंग्रहवर्गः उणादिषु निरूंरीच ङयाबूङन्तं चलं स्थिरम् || तत्क्रीडायां महरणं चेन्मौष्टा पालवा ण दिक् ॥ ५ ॥ घञो ञः सा क्रियाऽस्यां चेहाण्डपाता हि फाल्गुनी ॥ श्यैनम्पाता च मृगया तैलम्पाता स्वघेति दिक् ॥ ६ ॥ स्त्री स्यात्काचिन्मृणाल्यादिर्विवक्षाऽपचये यदि || ३५८ उणादिषु ये निः ऊः ईः एते त्रयः स्त्रियां स्युः । तत्र न्यन्तो गया । श्रेणिः "श्रोणि: द्रोणिः | उणादिष्यनिरिति पाठे अनिर्यथा । भरणिः धमनिः सरणिः” । ऊदन्तो यथा । चमूः कर्पूः | ईदन्तो यथा । तत्रीः । “तरीः” । ज्यन्तं आबन्तं ऊङन्तं च यथलं जङ्गमं स्थिरं स्थावरं वा तत् त्रियां स्यात् । जङ्गमं यथा । नारी शिवा ब्रह्मवधूः । स्थावरं गथा | कदली माला कर्कन्धूः । तच्छब्देनात्र मुध्यादिकं निर्दिश्यते । तेनावमर्थः | तन्मुष्टयादिकं ग्रहरणं यदि क्रीडायां वर्तते तर्हि तस्मिन्नर्ये विहितो गप्रत्ययः स्त्रियाम् । “तदस्यां प्रहरण- मिति क्रीडायां णः” इति सूत्रात् । दिगित्यनेनोक्सोदाहरणोद्देशः । तेन दाण्डा मौसलेति चोदाइर्तव्यम् । प्रहरणमस्यां क्रीडायां मौष्टा । पाल्लबः प्रह- रणमस्यां क्रीडायां पालवा ॥ ५ ॥ सा वञन्तवाच्या । दण्डपातादिक्रियाऽस्यां फाल्गुन्यादिकायामित्यर्थे घमन्ताविहितो यो अप्रत्ययः स त्रियां स्यात् । “घाः साऽस्यां क्रियेति अः” इति सूत्रात् । उदाहरति । दण्डपातोऽस्यां फाल्गुन्यां दाण्डापाता फाल्गुनी । एवं श्येनपातोऽस्सां श्यैनम्पाता मृगया । तिलपातोऽस्यां स्वभाक्रियायां तैलम्पाता । श्येनतिलस्येति सुम् । “पितृदाने स्वधामतम्" इत्यमर- माला | वररुचिना तु स्वभा क्रिया प्रवेणीति त्रीलिङ्गतोक्ता | इतिशब्देन मुस- लपातोऽस्यां मौसलपाता भूमिरित्यादिसिद्धिः । कचिद्देशे फाल्गुनपौर्णमास्यां दण्डपातेन क्रीडा भवतीति । दिगित्यनेन दाण्डपातादिकं उदाहरणमिति सूचि- तम् || ६ || यदि अपचयेऽल्पत्वे विवक्षा बलुमिच्छा साचाहिं मृणाल्या- दयः सीलिङ्गाः स्युः । यथा । अल्पं मृणालं मृणाली । आदिशब्दायथा । इस्वो वंशो वंशी । गौरादित्वात् ङीष् । एवं कुम्भीप्रणालीछत्री पटीतटीमठी- त्यादयः । हूस्वार्थे कन्प्रत्ययः स्त्रियाम् । यथा पेटिका । काचिदिति किम् । अल्पो वृक्षो वृक्षक इत्यादि न लियाम् । अथ व्याबूङन्तमित्यादिनोतलिङ्गा- नामपि केषांचिनाम्नां सुखेन लिङ्गज्ञानाय पृथक् पाठं कान्तादिक्रमेणाह | लङ्केति । लङ्का राक्षसपुरी | शेफालिका पुष्पभेद: वृक्षभेद । “स तु Diglized by Google