पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

149-154. ३] तृतीय काण्डम्. युद्धायत्योः संपरायः पूज्यस्तु श्वशुरेऽपि च || पश्चादवस्थायिबलं समवायश्च संनयौ ॥ १५० ॥ संघाते सन्निवेशे च संस्त्यायः प्रणयास्त्वमी ॥ विसम्भयाच्या प्रेमाणो विरोघेऽपि समुच्छ्रयः ॥ १५१ ।। विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि ॥ निर्यासेऽपि कषायोऽत्री सभायां च प्रतिश्रयः ।। १५२ ।। प्रायो भूम्न्यन्तगमने मन्युदैन्ये ऋतौ कुषि || रहस्योपस्थयोर्गुह्यं सत्यं शपथतथ्ययोः ॥ १५३ ॥ वीर्य बले प्रभावे च द्रव्यं भव्ये गुणाश्रये ॥ विष्ण्यं स्थाने गृहे भेऽमौ भाग्यं कर्म शुभाशुभम् ॥ १५४ ॥ कशेरुहेग्नोर्गाङ्गेयं विशल्या दन्तिकाऽपि च ॥ ३२१ तिष्ठति यत्सैन्यं तत्पश्चादवस्यायिनलम् । समवायः समूहः । उमौ संनयौ ॥ १५० ।। सभिषेशे स्थानविशेषे “विस्तृतौ च संस्त्यायः " । अभी मित्र- म्भादयस्त्रयः प्रणयाः । विस्रम्भो विश्वासः । “प्रसरत्र प्रणयः ” । “बैरोअत्योः समुच्छ्रयः” इति रमसः ॥ १५१ ॥ यस्य मत्स्यायों जलादिर्ज्ञातो नित्यसे- वितस्तस्य तत्र विषयः । शब्दादिकाः शंदस्पेशरूपैरसगन्धोथ विषयाः । देशगोचरौ विषयौ । निर्यासः काथरसः । अपिशब्दाद्विलेपनादौ । “कषायो रसभेदे स्यादरागे विलेपने” इति विश्वः । आश्रये "अभ्युपगमे" व प्रति- अयः ।। १५२ ।। भूनि बाहुल्ये । यथा प्रायेण ब्राह्मणा भोज्या: । बाहुल्ये- नेत्यर्थः । अन्तो नाशो गम्यतेनेन । तत्रानशने यथा । प्रायोपवेशः कृतः । "प्रायश्चानशने मृत्यौ तुल्यबाहुल्युयोरपि” इति विश्वः । ऋतौ यज्ञे कोपे च मन्युः । “शोके च” । रहस्यं गोप्यम् । तथ्यमृतम् । " कृतयुगे च सत्यम् " ।। १५३ || बलं सामर्थ्यम् । प्रभावस्तेजोविशेषः । तत्र वीर्यम् । “वीर्ये तेजःप्रभावयोः । शुक्रे शक्तौ च " इति हैमः । भव्ये सत्वे गुणाश्रये पृथि- ध्यादौ द्रविणे व द्रव्यम् । “ द्रव्यं भव्ये धने क्षमादौ जतुडुमविकारयोः । विलेपे मेषजे रीत्याम्” इति हैमः । मे नक्षत्रे । अनौ वहौ । शुभाशुभमिति शुभमशुभं वा जन्मान्तरीयं यत्कर्म तद्भाग्यमित्युच्यते । ऐश्वर्येऽपि ॥ १५४ ॥ कशेरु खनानैव ख्यातम् । दन्तिका निकुम्भः | अपिशब्दादभिशिखा गुडू- व्यपि विशल्पा । “त्रिनुटायां च " । श्रीलक्ष्मीः । “वृषाकपायी जीवन्त्यां Digitized by Google 66