पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

155-458 सटीकामरकोशल्य [ नानार्थवर्गः वृषाकपायी श्रीगौर्योरभिख्या नामशोभयोः ॥ १५५ ॥ आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम् ॥ उपायः कर्म चेष्टा च चिकित्सा च नव क्रियाः ॥ १५६ ॥ छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः || कक्ष्या प्रकोष्ठे हर्म्यादेः काश्यां मध्येभबन्धने ॥ १५७ ॥ कृत्या क्रियादेवतयोस्त्रिषु भेद्ये घनादिभिः ॥ जन्यं स्याजनवादेऽपि जघन्योऽन्त्येऽधमेऽपि च ॥ १५८ ॥ ३२२ शतावर्युमयोः श्रियाम्” इति हैमः । नामाभिधानम् । शोमा कान्तिः तत्रा- भिख्येति । “अभिख्या. त्वभिघाने स्वाच्छोभायां च यशसपि" इति मेदिनी ।। १५५ ।। आरम्भादयो नव शब्दाः क्रियाशब्दबाच्यास्तत्रारम्भे गया। सर्वा: क्रिया मत्रमूला नृपाणाम् । निष्कृतौ प्रायभिते यथा । “महापात- किनां पुंसां क्रिया प्राणान्तिका स्मृता" । शिक्षायां यथा । “क्रिया हि वस्तूप- हिता प्रसीदति” । पूजने यथा । देवक्रियापरस्तपस्वी | संप्रधारणं विचारः | तत्र गथा । क्रियां विना को हि जानाति कृत्यम् । उपाये यथा । सप्त सामा- दिकाः क्रियाः । कर्मणि यथा । निष्क्रियस्य कुतः सुखम् । चेष्टायां यथा । मृतः किं निष्क्रियो यतः । चिकित्सायां यथा । “पूर्वे ज्वरे समुत्पन्ने क्रिया पूर्वज्य- ··रानुगा" ।। १५६ ।। सूर्यप्रियादिचतुष्के छायाशब्दः । सूर्यप्रिया शनैश्वरमाता । कान्तौ यथा | विच्छायः । प्रतिबिम्बे यथा । संछाय आदर्श: । आतपाभावे यथा | नष्टछायो मध्याह्नः । छाया की प्रतिमामामर्कयोषित्यनातपे । उत्कोचे पालने कान्तौ शोभायां च तमस्यपि " इति मेदिनी । हर्म्यादेः राज- गृहादेः प्रकोष्ठेऽन्तर्गृहे । यथा । सप्त कक्ष्या अतिक्रम्येति । काजी मेखला | मध्येभबन्धने वरत्रायाम् । मध्ये भागे यदिभबन्धनं तत्रेत्यर्थः । “कक्ष्या गृह- प्रकोष्ठे स्यात्सादृश्योद्योगकाञ्चिषु । बृहत्तिकेभनाड्योष” इति हैमः ।। १५७ ।। क्रिया कर्म । कृत्या देवतानामसद्दैवतविशेषः । यलक्ष्यं भागवते । “तया स निर्ममे तस्मै कृत्यां कालानलोपमाम्" इति । क्रियायां यथा । कां का कल्याम्- कार्षीः । धनस्त्रीभूम्यादिभिर्भेदनीयो यः परराष्ट्रगतपुरुषादिस्तत्र कृत्याशब्दो वाच्यलिङ्गः | जनवादे निन्दितवादे | अपिशब्दासुद्धादौ । “जन्यं इहे परी वादे संग्रामे च नपुंसकम्” इति मेदिनी । अन्त्येऽयमे च जघन्यः । अपिशब्दा- किने । “जघन्यं हेमले क्लीर्ष घरमे गर्हितेऽन्यवत्" इति मेदिनी ॥१५८॥ चका- Diglized by Google