पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

135-441 सटीकामरकोशस्य [ नानार्थवर्ग: घर्माः पुण्ययमन्यायखभावाचारसोमपाः ॥ १३८ ॥ उपायपूर्व आरम्भ उपघा चाप्युपक्रमः || वणिक्पथः पुरं वेदो निगमो नागरो वणिक ॥ १३९ । नैगमौ द्वौ बले रामो नीलचारुसिते त्रिषु || शब्दादिपूर्वो वृन्देऽपि ग्रामः कान्तौ च विक्रमः ॥ १४०॥ स्तोमः स्तोत्रेऽध्वरे वृन्दे जिह्मस्तु कुटिलेऽलसे || उष्णेsपि धर्मालङ्कारे भ्रान्तौ च विभ्रमः ॥ १४१ ॥ गुल्मा रुस्तम्बसेनाश्च जॉमिः स्वसूकुलस्त्रियोः ॥ ध्यक्षः । स्वभाषे यथा क्रूरधर्मा | आचारे धर्मशास्त्रोक्ते । सोमं पिबति स सोमपाः ।। १३८ ।। उपायं ज्ञात्वा य आरम्भः स उपायपूर्व: । अमात्यक्षी- लपरीक्षोपाय उपभा । चिकित्सायां चोपक्रमः । “उपक्रम: स्यादुपधा चिकि स्सारम्भविक्रमः" इति विश्वः । वणिक्पथो वाणिज्यम् । पुरं नगरम् | वेद आझायः । एते निगमाः । “निगमो वाणिजे पूर्वी कटे वेदे वणिक्पथे" इति मेदिनी | नगरे भवो नागर: वणिक् बैतो "" नैगमौ । " नैगमः स्वादुपनिषद्वणिजोर्नागरेऽपि च " इति मेदिनी ॥ १३९ ॥ बले बलदेवे पुंसि । नीलादिषु त्रिलिजां रामशब्दः । नीलोऽसितः । चारुः मनोशः । “रामः पशुविशेषे स्याज्जामदग्न्ये हलायुधे । राघवे चासिते वेते मनोज्ञेऽपि च बाच्यवत्" इति कोशान्तरम् । शब्दादिपूर्वो ग्रामशब्दो वृन्दे वर्तते । गया शब्दग्रामः । अपिशब्दात्संवसथे “खरे च " ग्राम: । क्रान्तिर्विक्रमणं पराक्रमे च विक्रमः ॥ १४० ॥ कचिदत्र स्तोमेस्पादिपद्यममूलकमस्ति । अपिशब्दा- स्स्वेदाम्मसि घर्मः । चेष्टालङ्कारो हावः । शोभायां च विनमः" ॥ १४१ ॥ क रोगभेद: प्लीहाख्यः । स्तम्बः कुशादिगुच्छो बेट इति ख्यातः । सैन्यरक्षने व गुल्मशब्दः । “ गुल्मः सेनाषट्टभिदोः । सैन्यरक्षणरुग्भिदोः स्तम्बः" इति मेदिनी । स्वसा भगिनी । कुलस्त्री कुलवधूः तयोर्जामिशब्दः । “ग्रहरे संयमे गामो यामिः स्वसृकुलखियोः" इति रमसात् । “यामिः कुलसीखस्रो: श्री" इति कोशान्तरात्र अन्तस्थादिरपि | क्षितिर्भूमिः । शान्तिस्तितिक्षा तयोः क्षमा । युक्ते योग्ये "क्षमम् " शक्ते हिते क्षमस्त्रिलिङ्गः । “धरणिस्तु Diglized by Google