पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

} ३] तृतीर्य काण्डम्. समे क्ष्मांशे रणेऽप्याजिः प्रजा स्यात्संततौ जने ॥ अनौ शङ्खशशाङ्कौ च स्वके नित्ये निजं त्रिषु ॥ ३२ ॥ ॥ इति जान्ताः ॥ पुंस्यात्मनि प्रवीणे च क्षेत्रजो वाच्यलिङ्गकः संज्ञा स्याचेतना नाम हस्ताद्यैश्वार्थसूचना ॥ ३३ ॥ इति आन्ताः ॥ काकेभगण्डौ करटौ गजगण्डकटी कटौ ॥ शिपिविष्टस्तु खलतो दुश्चर्मणि महेश्वरे ॥ ३४ ॥ देवशिल्पिन्यपि त्वष्टा दिष्टं दैवेऽपि न दयोः ॥ रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः ।। २९५ 39-34 समे क्ष्मांश भूभागे तत्र आजिरिति । रणे संग्रामे । संततिरपत्यम् । घकारा- द्धन्वन्तरावजः । पद्मेऽपि अब्नम् । खके आत्मीये नित्ये चिरस्थिते । यथा धर्मो निजः नित्य इत्यर्थः । इति जान्ताः ॥ ३२ ॥ अथ जन्तानाह । आत्मनि पुरुषे क्षेत्रज्ञः पुंसि । प्रवीणे तु वाच्यलिङ्गक | चेतना धीः । नामाभिधानम् । इस्तायैईस्त भूलोचनादिभिर्या अर्थसूचना प्रयोजनविज्ञापन सापि संज्ञा | गायत्री सूर्यस्त्री थ संज्ञा । तदुक्तं मेदिन्याम् । “संज्ञा नामनि गायत्र्यां चेतनारवियोषितोः । अर्थस्य सूचनायां च हस्ताद्यैरपि योषिति" इति ॥ ३३ ॥ अत्र क्षेपकोऽयम् । “दोषज्ञो वैद्यविद्वांसौ सौ विद्वान्सोमजोऽपि च । बिज्ञौ प्रवीणकुशलौ कालज्ञौ ज्ञानिकुकुटौ” इति ॥ १ ॥ इति आन्ताः ॥ अथ टान्तानाह । काकचेमगण्डो हस्तिकपोलथ काकेभगण्डौ करटौ खाताम् | "करटो गजगण्डे स्यात्कुसुम्मे निन्धजीवने | एकादशाहादिश्राद्धे दुर्दुरूद्धेऽपि बायसे । करटो वाद्यमेदे" इति मेदिनी । गजगण्ड: कटिथ कटौ स्याताम् । कटिः श्रोणिः । “कट: श्रोणी क्रियाकारे कलिञ्जेऽतिशये शवे । समये गजगण्डेऽपि पिप्पल्यां तु कटी मता" इति विश्वः | रुजा निष्केशशिराः खलतिः तसिन्दुधर्मणि निष्कृषितत्वचि महेश्वरे शिपिविष्टः । “शिपषिष्टः शिविपिष्टः” इति राजमुकुटः ||३४|| देवशिल्पिनि विश्वकर्मण्यपिशव्दाद्रविभेदे काष्ठतथे त्वष्टा । दैवे प्राक्तनकर्मणि दिष्टम् । नपुंसकम् । अपिशब्दात्काले तु ना । रसे पिप्पल्यादिरसमेदे कटुः पुंसि । अकार्ये करणानर्हे कटु लीम् । मत्सरतीक्ष्णयोखिषु । क्षेमे कल्याणे । अशुमेऽमङ्गले । अभावे अशुभसैवाभावे रिष्टमिति | शुभाशुभे अरिष्टे । सूतिकागृई धारिष्टम् । अरिष्टमशुभे तक्रे सूति- Digitized by Google