पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

27-21 सटीकामरकोशल्य [ नानार्थवर्गः विपर्यासे विस्तरे च प्रपञ्चः पावके शुचिः ॥ २८ ॥ मास्यमाये चात्युपधे पुंसि मेध्ये सिते त्रिषु || अभिष्व स्पृहायां च गभस्तौ च रुचिः स्त्रियाम् ॥ २९ ॥ इति चान्ताः।। (“ प्रसन्ने भक्छुकेऽप्यच्छो गुच्छः स्तबकहारयोः परिधानाञ्चले कच्छो जलान्ते त्रिलिङ्गकः ||१||") (१) इति क्षेपकश्छान्तः ॥ केकितार्थ्यावहिभुजौ दन्तविप्राण्डजा द्विजाः ॥ २९४ अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा ब्रजाः ॥ ३० ॥ धर्मराजौ जिनयमौ कुञ्जो दन्तेऽपि न स्त्रियाम् ॥ वलजे क्षेत्र पूरे वलजा वल्गुदर्शना ॥ ३१ ॥ कृत आश्रयविशेषः । मृद्भेदो मृद्विशेषः । यलक्ष्यम् । “काचः काचो मणिर्मणिः” इति । इप्रुक् नेत्ररोगः पटलप्रायः । एते त्रयः काचा: । विपर्यासे वैयरीत्ये । चात्मतारणे प्रपञ्चः | पावकेऽऔ शुचिः पुंसि ॥ २८ ॥ मास्याषाढे अमात्ये सचिवे अत्युपधे उपधा धर्माद्यैः परीक्षणं तामतिक्रान्ते शुद्धचित्ते इत्यर्थः । “एतेषु च पुंसि " । "शुचिर्भीष्मानिशृङ्गारेष्वाषाढे शुद्धमत्रिणि । ज्येष्ठे च पुंसि धवले शुद्धेऽनुपहते त्रिषु" इति मेदिनी । मेध्ये पवित्रे सिते शुक्ले व त्रिषु | स्पृहायामत्या- सक्तौ गभस्तौ किरणे चकाराहीसौ शोभायां च रुचिः ॥ २९ ॥ इति चान्ताः । "अपिशब्दात्स्फटिके अच्छः । स्तम्बे कलापे च गुच्छः | तुभवृक्षे नांदुर्खी इति प्रसिद्धे नौकाने व कच्छ” ॥ १ ॥ इति छान्ताः । अथ जान्तानाह । केकि साक्ष्य मयूरगरुडौ । अहीन्यु इत्याहि । विप्रेत्युपलक्षणं क्षत्रवैश्ययोः । “विप्रक्षत्रियविशुद्रा वर्णास्त्वाचा द्विजाः स्मृताः" इति स्मृते अण्डजाः पक्षिण एते द्विजाः । छागो बस्तः । “अजो हरौ हरे कामे विधौ छागे रषोः सुते" इति विश्व: । गोष्ठं गोस्थानकम् । अध्वा मार्गः । निवहः संघः । एते व्रजाः ॥ ३० ॥ जिनो बुद्धः । युधिष्ठिरेऽपि धर्मराजशब्दः । दन्तिदन्ते कुञ्जः अपिशब्दा भिकुञ्जे “हनौ चापि पुत्रपुंसकलिङ्गः" । क्षेत्रे नगरद्वारे च चलजं क्लीषम् । “बलज गोपुरे क्षेत्रे सस्यसंगरयोरपि" इति मेदिनी । बल्गुदर्शना बरखीत्यर्थः । बल्गु सुंदरं दर्शनं यस्याः सा । “वलजा वरयोषायाम्” इति कोञ्चान्तरात् ॥३१॥ १ इवं पथं तालपत्रपुस्तकेऽपि नास्ति । Digitized by Google