पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

35-39 २९६ सटीकामरकोशल्य [ नानार्थवर्ग: रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे ॥ ३५ ॥ मायानिश्चलयत्रेषु कैतवानृतराशिषु || अयोघने शैलशृङ्गे सीराङ्गे कूटमस्त्रियाम् || ३६ || सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा || आयुत्कर्षाश्रयः कोट्यो मूले लमकचे जटा ॥ ३७ ॥ व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञानेsक्षिण दर्शने || इष्टिर्यागेच्छयो: सृष्टं निश्चिते बहुनि त्रिषु ॥ ३८ ॥ कष्टे तु कृच्छ्रगहने दक्षामन्दागदेषु च ॥ पटु वाच्यलिङ्गौ च ॥ इति टान्ताः ॥ नीलकण्ठः शिवेपि च ।। ३९ । पुंसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा ॥ कागार आसवे । शुभे मरणचित्रे च" इति मेदिनी ॥ ३५ ॥ मायादिषु नवसु कूटम् । तदस्त्रियाम् । अन्यथाकारदर्शनं माया । निश्चलमविकारमाकाशादि । यत्रं मृगबन्धनविशेषः । कैतवं कपटम् अनृतं असत्यम् । राशिः पुञ्जः । अयो- घनो लोहहननार्थ आयुधविशेषः । सीराङ्गं हलाङ्गम् ॥ ३६ || सूक्ष्मैला प्रसिद्धा | काले हस्वाक्षरचतुर्थभागग्रहणात्मके कालभेदे । अल्पे लेशे । संशये संदेहे । आर्तिचापाग्रम् | उत्कर्षः प्रकर्षः । अधिः कोणः । संख्या- मेदेऽपि कोटिः । “स्यात्कोटिरश्री चापाग्रे संख्याभेदप्रकर्षयोः" इति विश्वः । मूले संश्लिष्टकेशे जटामांस्यां वेदविकृतौ च ॥ ३७ ॥ फले साध्ये समृद्धौ संपदि व्युष्टि: । अक्षिण चक्षुषि | यागो यज्ञः । इच्छा स्पृहा । " इष्टिर्म - ताभिलाषेऽपि संग्रहश्लोकयागयोः" इति मेदिनी । बहुनि प्रचुरे | मुक्तनि- मिंतयोग सृष्टम् । सृष्टिर्निथिते बहुले त्रिष्विति कचित्पुस्तके पाठः ॥ ३८ ॥ कृच्छ्र दुःखम् । गहनं दुरघिगमान्तःप्रान्तम् । उभे कटे । दक्षोऽनलसः । अगदो रोगहीनः । एते पटवः । द्वौ कष्टपटू वायलिङ्गौ ॥ इति टान्ताः || ठान्तानाह | अपिशब्दान्मयूरेऽपि नीलकण्ठः ॥ ३९ ॥ अन्तर्जठरं जठर- स्यान्तरम् । कुलो धान्यागारम् अन्तर्गृहं गृहाभ्यन्तरं च एतेषु कोष्ठः पुंसि । निष्पत्तिर्निष्पादनम् । नाशः अदर्शनम् । अन्तः प्रध्वंसः । Diglized by Google