पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयं काण्डम्, संमूर्कनमभिव्याप्सिर्याच्या भिक्षार्थनार्दना ॥ ६ ॥ वर्धनं छेदनेऽथ दे ऑनन्दनसभाजने ॥ आमच्छन्नमथाम्नायः संप्रदायः क्षये क्षिया ॥ ७॥ हे ग्राहो वशः कान्तौ रक्षणखाणे रणः कणे || व्यधो वेघे पचा पाके हवो हूतौ वरो वृतौ ॥ ८ ॥ ओषः प्लोषे नयो नाये ज्यानिर्जीर्णो भ्रमो भ्रमौ ॥ स्फातिर्वृद्धौ प्रथा ख्यातौ स्पृष्टिः पृक्तौ नवः स्रवे ॥ ९ ॥ एंधा समृद्धौ स्फुरणे स्फुरणा प्रमितौ प्रमा || प्रसूतिः प्रसवे त्र्योते प्राघारः लमयः कृमे ॥ १० ॥ २७९ 6-10 याझा मिक्षा अर्थना अर्दना चत्वारि याचकस्य । याजेति "यजयाच" इति न ॥ ६ ॥ वर्धनं छेदनं द्वे कर्तनस्य | आनन्दनं “आमन्त्रणमिति कचित्पाठः " सभाजनं स्वभाजनमिति राजमुकुटः | आमच्छनं त्रीणि स्वागतसंप्रभा - दिना विहितस्यानन्दस्य । आझायः संप्रदाय: द्वे गुरुपरम्परागतस्य समुप- देशस्य । क्षयः क्षिया द्वे अपचयस्य ॥ ७ ॥ ग्रहः ग्राहः द्वे ग्रहणस्य | वशः कान्तिः द्वे इच्छायाः । रक्ष्णः “रक्षा" त्राणः रक्षणस्य | रणः कणः द्वे शब्दकरणस्य | व्यधः वेधः द्वे वेधनस्य | पचा पाक: द्वे “पचनस्य " | इवः हूतिः द्वे आह्वानस्य | वरः वृतिः द्वे वेष्टने संभक्तौ च । " तपोभिरि- ष्यते यस्तु देवेभ्यः स वरो मतः” इति ॥ ८ ॥ ओष: प्लोष: "प्रोष इत्यपि शब्दार्थकोशे " द्वे दाहस्य | नयः नायः द्वयं नीतेः । ज्यानिः जीर्णि: द्वे जीर्णतायाः । भ्रमः भ्रमिः द्वे भ्रान्तेः । स्फातिः वृद्धिं द्वे “वृद्धेः " । प्रथा ख्यातिः द्वे "प्रख्याते: " | स्पृष्टिः पृक्तिः द्वे स्पर्शस्य । नवः सवः द्वे प्रस्रवणस्य ॥ ९ ॥ एवा "विवेत्यपि " | "विधा गजामे ऋद्धौ च प्रकारे चेतने विधौ” इति मेदिनी । समृद्धिः द्वे उपचयस्य । स्फुरणं स्फुरणा ." स्फुलनं स्फोरणं स्फारणं स्फरणं चेत्यपि " द्वे " स्फुरणस्य । प्रमितिः प्रमा द्वे यथार्थज्ञानस्य | प्रसूतिः प्रसवः द्वे गर्भविमोचनस्य । थ्योतः प्राचारः द्वे घृतादेः क्षरणे । कमथः क्रमः द्वे ग्लानेः ॥ १० ॥ उत्कर्षः अतिशयः द्वे Diglized by Google i