पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

P 7 10-14. [ संकीर्णवर्गः सटीकामरकोशस्य उत्कर्षोऽतिशये संधिः श्लेषे विषय आश्रये ॥ क्षिपायां क्षेपणं गीर्णिर्गिरौ गुरणमुद्यमे ॥ ११ ॥ उन्नाय उन्नये श्रायः श्रयणे जयने जयः || निगादो निगदे मादो मद उद्वेग उद्धमे ॥ १२ ॥ विमर्दनंं परिमलोऽभ्युपपत्तिरनुग्रहः ।। निर्ब्रहस्तबिरुद्धः स्यादभियोगस्त्वभिग्रहः ॥ १३ ॥ मुष्टिबन्धस्तु संग्राहो डिम्बे डमरविप्लव ।। - बन्धन प्रसितिश्चारः स्पर्श: स्त्रैष्टोपतसरि ॥ १४ ॥ निकारो विप्रकारः स्यादाकारस्त्विङ्ग इङ्गितम् ॥ प्रकर्षस्य | संधिः श्लेषः द्वे संधानस्य | विषयः आश्रयः "आशय इत्यपि " हूँ "आश्रयस्य" । क्षिपा क्षेपणं द्वे "प्रेरणस्य " । गीर्णि: गिरि द्वे निगरणस "गिळणे इति ख्यातस्य" । गुरणं "गूरणमिति डकुट:" उधम: द्वे "भारायुधमनस्य " ॥ ११ ॥ उन्नाय: उभयः द्वे ऊर्ध्वं नगनख ऊहस्य च । आयः श्रयणं द्वे सेवायाः । जयनं जयः द्वे “जंगस्य" । निगादः निगद द्वे कथनस्य | माद: मदः द्वे हर्षस्य । उद्वेगः उमः द्वे उद्दे- जनस्य ॥ १२ ॥ विमर्दनं परिमला द्वे कुङ्कुमादिमर्दनस्य । “परिमलो बिमर्दे- ऽपि” इति विश्वः । अभ्युपपत्तिः अनुग्रह द्वे अङ्गीकारस्य । ततोऽनुब्रहादिको निग्रहः स्यात् । विग्रहस्तु विरोषः स्यादिति । “अथवा निग्रहस्तु निरोधः स्वादिति वा कचित्पाठः" । एकम् । अभियोगः अभिग्रह: द्वे कलहाहानख ॥ १३ ॥ सृष्टिबन्धः संग्राह: द्वे सृष्टिना डढग्रहमस्य । डिम्बः डमरः विलवः अयं नरलुण्ठनादेरुपसर्गविशेषस्य प्रलयस्य वा । अशक्षकलहस्खेति रामस्वामी । बन्धनं प्रसितिः चारः त्रीणि बन्धनस्य । “चारस्थाने खारं पठित्वा खारा- 'दीनां चतुर्णी पर्यायतामाह खामी । “स्पृ शब्दोपतापयोः" अच् प्रज्ञाघम् । "खारः" । स्पर्श: "स्पश इति रेफहीनोऽपि " स्त्रष्टा स्पष्टेत्यपि " उक ततो त्र्यं उपतापाख्यरोगविशेषस्य । “संततस्य वा " । स्पृञ्जवीति स्पर्व: । “स्पर्शो रुजायां दाने च" इति विश्वः ॥ १४ ॥ निकारः विप्रकार द्वे अपका- "रख । आकार इइइङ्गितं “इङ्गितः " त्रयं “अभिप्रायानुरूपचेष्टितस" । . Digheized by Google