पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयं काण्डम् संगूढः स्यात्संकलितोऽवगीतः ख्यातगर्हणः || विविधः स्याहुषिघो नानारूपः पृथग्विधः ॥ ९३ ॥ अवरीणो घिकृतश्चाप्यवॅध्वस्तोऽवचूर्णितः ॥ अनायासकृतं फाटं खनितं ध्वनितं समे ॥ ९४ ॥ बद्धे संदानितं मूतमुहितं संदितं सितम् || निष्पके कथितं पाके क्षीराज्यहविषां भृतम् ॥ ९५ ॥ निर्वाणो मुनिवड्यादौ निर्वातस्तु गतेऽनिले || पकं परिणते गूनं हन्ने मीढं तु मूत्रिते ॥ ९६ ॥ पुष्टे तु पुषितं सोढ़े क्षान्तमुद्धान्तमुद्गते ॥ २७३ पच च संकलिता दश भवन्ति । अवगीतः ख्यातगईण: द्वे निन्दितस्य । “अवगीयते निन्द्यते स अवगीतः " । विविधः बहुविधः नानारूप: पृथ- ग्विघः चत्वारि "नाना रूपं यस्य नानारूप: " ।। ९३ ।। अवरीग: घिकृतः द्वे निन्दितमात्रस्य । अबध्वस्त : अपध्वस्तः । “ अपध्वस्तं परित्यक्ते निन्दितेऽप्यवचूर्णिते " इति विश्वः । अवचूर्णितः द्वे चूर्णीकृतस्य | अनाया- सकृतं अनायासेन कृतः कषायविशेषः फाण्टं स्यात् एकम् । “क्षुग्घखान्त" इत्यादिनाऽनायासे निपातितम् । भाघवस्तु नवनीतभावात्प्रागस्थापणं द्रव्यं फाट इति बेदभाष्ये आह । स्वनितं ध्वनित द्वे शब्दितस्य ॥ ९४ ॥ पर्द्ध संदानित मूतं "मूर्णमिति मुकुट : " | उद्दितं “उदितमित्यपि " संदितं सितं षट्

"5

बद्धस्य | "यूह बन्धने" क्तः मृतम् । “दो अवखण्डने" उत्पूर्व: संपूर्वश्च बन्धनार्थ: उदित संदितम् । निष्पकं कथित द्वे साकल्येन पकस्य कवायादेः" । श्रीरादीनां पाके शतमित्येकम् | यथा शुतं क्षीरं पकमित्यर्थ: । क्षीराज्य- पयसां ऋतमित्यपि पाठः ॥ ९५ । निर्वाण इत्येक सुनिवह्नयादौ प्रयुज्यते न तु बाते । यथा निर्वाणो मुनिः निर्मुक्त इत्यर्थः । निर्वाणो वह्निः निर्गत इत्यर्थः । आदिशब्दाभिर्वाणो हस्ती “निर्मग्न इत्यर्थः" । निर्वाणो पात इति निष्पूर्वाद्वातेर्निष्ठाता नत्वम् । एकम् | गते अनिले निर्वात इत्येकम् । पर्क परिणतं द्वे पार्क प्राप्तस्य | गूनं हवं द्वे कृतपुरीपोत्सर्गस्य । इद्यते स्म "इद पुरीपोत्स" । मीढं मूत्रितं द्वे कृतमूत्रोत्सर्गस्य ॥ ९६ ॥ पुष्टं पुषित द्वे कृतपोषणस्य । सो शान्तं द्वे क्षम प्राषितस्य । उद्वान्तः “उद्वात- मिति सुकुटः । उद्धान्तमिति रामनाथः” उङ्गतः द्वे “नमनेन त्यक्तस्पाग्रादे।” Diglized by Google