पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

35-42 सटीकामरकोशल्य [ विशेष्यनिनवर्गः प्रवृद्धप्रसृते न्यस्तनिसृष्टे गुणिताहते ॥ ८८ ॥ निदिग्धोपचिते गूढगुप्ते गुण्ठितरूषिते ॥ दुतावदीर्णे उद्भूर्णोद्यते काचितशिक्यिते ॥ ८९ ॥ प्राणघाते दिग्धलिते समुदक्तोद्धृते समे ।। वेष्टितं स्यालयितं संवीतं रुद्धमावृतम् ॥ ९० ॥ रुग्णं भुमेऽथ निर्शिततशातानि तेजिते । स्यादिनाशोन्मुखं पक्कं ह्रीणहीतौ तु लजिते ॥ ९१ ॥ वृत्ते तु वृतव्यावृत्तौ संयोजित उपाहितः ।। प्राप्यं गम्पं समासाद्यं स्यन्नं रीणं श्रुतं सुतम् ॥ १२ ॥ विंशतिः ॥ ८८ ॥ निदिग्धं उपचितं द्वे समृद्धस्य । निदिह्यते स निदिग्धम् । “दिह उपचये" । गूढं गुप्तं द्वे गोपनयुक्तस्य । यथा मत्रो गुप्तो विधातव्यः । गुण्ठितं "गुण्ठितमित्यपि । गुड वेष्टने " रूपितं द्वे धूलिलिसस्य । “गुंडाळलेले इति ख्यातस्य वा " । द्रुतं अवदीर्ण द्वे द्रवीभूतस्य । उनूर्ण उद्यत द्वे “उत्तो- लितस्य शखादे: " । काचितं शिक्यितं द्वे “शिक्ये स्थापितस्य " ॥ ८९ ॥ घ्राणं घातं द्वे नासिकया गृहीतगन्धस्य पुष्पादेः । दिग्धं लिप्तं द्वे "विलिप्तस्य" । समुदक्तम् । यथा समुदक्तमुदकं कूपात् | उद्धृतं द्वे उभीतस्य "कूपादेर्जलादेः” । वेष्टितं वलयितं संवीतं रुद्धं आवृतं पश्च वेष्टितस्य “नद्यादिना नगरादेः " ।। ९० ।। रुग्ण भुमं द्वे व्यथितस्य । ' भन्मस्य वा काष्ठहस्तपादादेः" । निशितं निशातमित्यपि । “शाच्छोरन्यतरस्याम् ” इतित्वविकल्पात् । क्ष्णुतं शातं तेजितं चत्वारि साणादिना तीक्ष्णीकृतस्य शस्त्रादेः । निशायते स निशातम् । “शो तनूकरणे”। विनाशोन्मुखं प्रत्यासन्नविनाशं पकं स्यात् एकम् । “पच्यते स पकम् " । ह्रीणः ह्रीतः लजितः त्रयं संजातलज्जस्य ।। ९१ ॥ वृत्तः वृतः व्यावृत्तः “वावृत्त इति केचित् " त्रयं कृतवरणस्य । यल्लक्ष्यम् | “पौरोहित्याय भगवान्वृतः काव्यः किलासुरैः” इति । संयोजितः “संयोगित इति भरतमालायाम्" । उपाहितः वे संयोगं प्रापितस्य | प्राप्यं गम्यं समा- साधं त्रीणि प्रातुं शक्यस्य । “समासाद्यते प्राप्यते तत्समासाद्यम्” । सनं रीणं सुतं स्रुतं चत्वारि प्रस्तुतस्य | स्वन्द्यते स स्वनम् । प्रखवणे " ।। ९२ ॥ संमूढः संकलितः द्वे योजितस्याङ्कादेः । यथा द्वौ त्रयः Digitized by Google 66 स्यन्दू 1