पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सटीकामरकोशल्य नेदिष्ठमन्तिकतमं स्याद्दूरं विप्रकृष्टकम् ॥ ६८ ॥ दवीयश्च दविष्टं च सुदूरं दीर्घमायतम् || वर्तुलं निस्तलं वृत्तं बन्धुरं तूत्रतानतम् ॥ ६९ ॥ उच्चप्रांशूभतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने || न्यङ्नीचखर्वइस्खाः स्युरवाङ्गेऽवनतानतम् ॥ ७० ॥ अरालं वृजिनं जिह्ममूर्मिमत्कुञ्चितं नतम् || आविद्धं कुटिलं भुमं वेलितं वक्रमित्यपि ॥ ७९ ॥ ऋजावजियप्रगुणौ व्यस्ते त्वगुणाकुला || शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः ॥ ७२ ॥ स्थानुः स्थिरतरः स्थेयानेकरूपतया तु यः ॥ कालव्यापी स कूटस्थः स्थावरो जङ्गमेतरः ॥७३॥ [विशेष्यनिनवर्गः निकटस्य । दूरं विप्रकृष्टकं द्वे || ६८ || दवीयः दविष्टं सुदूरं त्रयमत्यन्तदूरस्य । दघीयांसौ । दीर्ष आयतं द्वे "दीर्घस्य " । वर्तुलं निस्तलं वृतं " त्रीणि वर्तुलस्य ” । यत्स्वभावादुमतमु॒पाधिषशादीषभदं च तद्वन्धुरमित्यर्थः “बन्धूर- मित्यपि " एकम् ॥ ६९ ।। उच्चः प्रांशुः उन्नतः उदग्रः उच्छ्रितः तुङ्गः षट् उन्नतस्य | "उचैस्त्वमस्य उचः । उनमति स उन्नतः " । वामनः न्यक् नीचः खर्वः वे: इस्खः पश्च इखस्य | न्यक् । चान्तः । स्त्रियां तु नीची । अवाग्रं अवनतं आनतं त्रयमधोमुखस्स । “अवनतमग्रमस्य अवाग्रम्" ॥ ७० ॥ अरालं वृजिनं जिनं ऊर्मिमत् कुश्चितं नतं आविद्धं कुटिलं भुनं वेल्लित वक्रं एकादश वक्रस्य । “कुटिं कौटिल्यं लाति कुटिलम्" |॥ ७१ ॥ ऋजु: अजिशः प्रगुणः श्रीण्यवत्रस्य । “मिनो जिलाद जिलः" । व्यस्तः अप्रगुण: आकुलः त्रयमा- कुलस्य । “मिनः प्रगुणादप्रगुणः” । शाश्वतः ध्रुवः नित्यः सदातनः सनातनः पश्च नित्यस्य । “शश्वद्भवः शाश्वतः ” ॥ ७२ ॥ स्थास्नुः स्थिरतरः स्थेयान् श्रीण्यतिस्थिरस्य । “स्थानशीलः स्थास्नुः" । स्थेयांसौ । य एकरूपतया एके- नैव स्वभावेन कालव्यापी कालस्य व्यापक आकाशादि: स कूटस्यः कूटो निभलः सन् तिष्ठतीति । “कूटोऽत्री निथले राशौ” इति मेदिनी । स्थावरः जनमे- Digtizaed by Google