पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 ९] द्वितीयं काण्डम्. नागसीसकयोगेष्टवप्रॉणि त्रपु पिञ्चटम् ॥ १०५ ॥ रङ्गवङ्गे अथ पिस्तूलोऽथ कमलोत्तरम् || स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि ॥ १०६ ॥ मेषकम्बल ऊर्णायुः शशोर्णं शशलोमनि || मधु क्षौद्रं माक्षिकादि मधूच्छिष्टं तु सिक्थकम् ॥ १०७ ॥ मनःशिलॉ मनोगुप्ता मनोका नागजिह्निका || नेपाली कुनटी गोला यवक्षारो यवाग्रजः || १०८ ।। पाक्योऽथ सर्जिकाक्षारः कापोतः सुखवर्चकः || २३७ 105--100 सन्दरबावल्याम् । अन्धिकफः फेनः त्रयं सागरमलाख्यस्य समुद्रफेनस्थ | सिन्दूर नागसंभवं द्वे "सेंदूर इति ख्यातस्य " | नागात्सीसात्संभवोऽस्य नागसंभवम् । नागं सीसकं योगेष्टं वनं वर्धमिति सुकुटः । “वृधु वर्धने” । वृषि- वपिभ्यां रन् । चत्वारि सीसस्य "शिसें इति ख्यातस्य " । त्रपु पिचटम् ।। १०५ ।। रङ्गं वङ्गं चत्वारि बङ्गे “कथिल इति ख्याते" । पिचुः तूलः के कार्पासस्य | कमलोत्तरं कुसुम्भं वहिशिखं महारजनं चत्वारि कुसुम्भस्य | रज्यते वस्त्राद्यनेन रजनम् । महच तद्रजनं च महारजनम् ||१०६|| मेषकम्बलः ऊर्णायुः द्वे कम्बलस्य । ऊर्णायुरुदन्तः पुंसि । शशोर्णे शशलोम द्वे शशलोग्नः । मधु चौद्रं माक्षिकं त्रीणि मधुनः । आदिना आमरपौत्तिकादिग्रहणम् । मधू- च्छिष्टं सिक्यकं द्वे " मेण इति ख्यातस्य " मधुना उच्छिष्यते मधूच्छिष्टम् ॥ १०७ ।। मनःशिला “ मनःशिल इति द्विरूपकोश: " | मनोगुता मनोहा नागजिहिका चत्वारि मनः शिलायाः । “मनःशब्दवाच्या शिला मनः- शिला” । नैपाली कुनटी गोला त्रीणि नैपालदेशोद्भवायां मनःशिलायाम् । ससैकार्था इत्येके । यवक्षारः यवाग्रजः ।। १०८ || पाक्य: त्रीणि दग्धय- वाहुरेभ्यो जायमानस्य क्षारभेदस्य "जवखार इति ख्यातस्य " । सर्जिका- क्षारः । “सृजिकाक्षार इति रामनाथः ” । कापोतः सुखवर्चक: त्रीणि क्षार- दस्य " सज्जीखार इति ख्यातस्य " | सर्जिकां दग्ध्वा क्षार्यते यः स सर्जि- काक्षारः । सौवर्चलं रुचकं द्वे क्षारभेदस्य "संचळखार इति ख्यातख प्रागुरूमपि क्षारप्रसङ्गात् पुनरुक्तम् । पश्चापि सर्जिकाक्षारस्येति सुभूत्या- । Diglized by Google