पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

53-57 २२४ सटीकामरकोशस्य [ वैश्यवर्ग: मण्डं दघिभवं मस्तु पीयूषोऽभिनवं पयः || अशनाया बुभुक्षा क्षुद्धासस्तु कवलः पुंमान् ॥ ५४ ॥ सपीतिः स्त्री तुल्यपानं सग्धिः स्त्री सहभोजनम् || (उदन्या तु पिपासा तृट् तर्षो जग्धिस्तु भोजनम्॥ ५५||)(१) जेमॅन लेह आहारो निवाँसो न्याद इत्यपि ॥ सौहित्यं तर्पणं तृप्तिः फेलाँ भुक्तसमुज्झितम् ॥ ५६ ॥ कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् || गोपे गोपालगोसंख्यगोधुँगांभीरबलवाः ॥ ५७ ॥ 6. मात्रेण मथितमित्युच्यते । एकैकम् ॥ ५३ || दधिभवं मण्डं अग्रिमं मस्तु स्यात् । एकम् लीबे । “दन उपरिभागस्य | वस्त्रनिसृतदधिजलस्येत्यपि मतम् ” । अभिनवं पयः नवप्रसूतायाः गोः क्षीरं सप्तदिनावधि पीयूषः स्यात् । “ पीयूष सप्तदिवसावधि क्षीरें तथाऽमृते” इति विश्वमेदिन्यौ । “पेयूषमिति मुकुट: " तत्कथितं सत्पीयूषशब्दवाच्यमित्येके | एकम् | अशनाया बुभुक्षा क्षुत् त्रयं क्षुषः । क्षुत्खी धकारान्तः । “अशनस्य इच्छा अशनाया । क्षुधे- त्यन्यत्र " | प्रासः कवलः द्वे “घांस इति ख्यातस्य | कवलार्थक इत्यपि पाठः " ॥ ५४ ॥ सपीतिः तुल्यपानं द्वे सहपानस्य | सन्धिः सहभोजनं द्वे " सहभोजनस्य " तत्र सम्विः स्त्री । उदन्या पिपासा वृद् वर्षः चत्वारि तृषः । हृद् षान्ता । तर्षः पुंसि । “तृषा लिप्सादृषोः स्त्रियाम्” इति विश्वः । जग्धिः भोजनम् ॥ ५५ ॥ जेमनं “जमनमिति द्विरूपकोशः " लेहः “लेपः । लेपस्तु लेपने । “अशने च सुरायां च " इति हेमचन्द्रः । आहारः निघासः "निघस इत्यपि " न्यादः सप्त भोजनस्य । जन्धिः स्त्री | सौहित्य तर्पण तृप्ति: त्रीणि तृतेः । पूर्वे भुक्तं पश्चात्समुज्झितं भुक्तसमुज्झितं भुक्त्वोत्सृष्ट- मिति यावत् सा फेला स्यात् । फेलीरिति जटाधरः " एकम् ॥ ५६ ॥ कामं प्रकामं पर्यासं निकामं इष्टं यथेप्सितं प यथेसिप्तस्य । क्रियाविशेषणान्ये - तानि | यथा कामं भृङ्गे स । गोपः गोपालः गोसंख्यः गोधुक् गोदुहः | 'गोपगोदुहबलवाः" इति त्रिकाण्डशेषः । आभीरः अभीर इत्यपि । अभि ईरयति ईर गत्यादौ । बल्लवः षद् गोपालस्य । गोदुहौ ।। ५७ ।। गोमहि- इदमधे तालपत्रपुस्तकेऽपि नास्ति || Diglized by Google