पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९] द्वितीयं काण्डम्. मरीचं कोलकं कृष्णभूषणं धर्मपत्तनम् || जीरको जरणोऽजाजी कणा कृष्णे तु जीरके ।। ३६ ।। सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्चिका || आर्द्रकं शृङ्गबेरं स्यादथ छत्रा वितुन्नकम् ॥ ३७ ॥ कुस्तुम्बरु च धान्यांकमथ शुण्ठी महौषधम् || स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम् ॥ ३८ ॥ आरनालकसौवीरकल्माषाभिषुतानि च ॥ अवन्तिसोमघान्याम्लकुञ्जलानि च काञ्जिके ॥ ३९ ॥ २१९ 35-39 44 एतत्सर्वमेकत्र संयोज्य संमर्दितं बेसवार इत्यन्ये " । तिन्तिडीकं “तितिडीक- मित्यपि " चुक्रं वृक्षाम्लं त्रयं तिन्तिडीकस्याम्लभेदस्य “आमसोल इति ख्यातस्य " | वेडजम् ॥ ३५ ॥ मरीचं “ मरिचमित्यपि " कोलकं कृष्णं ऊषणं धर्मपत्तनं पकं मरीचस्य मिरिं इति ख्यातस्य । ऊषणं दीर्घा - द्यम् । ह्रस्वाद्यपि । “उषणं मरिचे क्लीबम्" इति मेदिनी । जीरकः जरणः अजाजी कृष्णा चत्वारि जीरकस्य । अजाजी स्त्री ॥ ३६ ॥ सुपवी कारवी पृथ्वी पृथुः काला उपकुश्चिका पक कृष्णवर्णे जीरके "काळे जिरें, काळेरें इति ख्याते ” । आर्द्रकं शृङ्गबेरं द्वे आर्दकस्य | शुष्ठ्याः पूर्वरूपमिदम् । “आले इति ख्यातम् ” । छत्रा विदुमकम् || ३७ || कुस्तुम्बरु “कुस्तुम्बरीति भरत- मालायाम् ” । धान्याकं धन्याकम् । इस्वादीति मुकुटः । “धन्याकं धान्यकं धन्यं कुस्तुम्बुरु धनीयकम्" इति रमसः । धनेयकमित्यपि चत्वारि कोथिंबिर "धणे " इति ख्यातस्य" । शुण्ठी “झुण्ठिरिति इखान्तोऽपि । सधन्याझुण्ठिसै- न्धवमिति वैद्यकम् ” । महौषधं विश्वं नागरं विश्वभेषजं पञ्च गुण्ठ्याः । खिर्या तु विश्वा । विश्वस्य दोषस्य भेषजम् ॥ ३८ ॥ आरनालकं सौबीरं कुल्माषा- मिषुतं अवन्तिसोमं धान्याम्लं कुञ्जलं काञ्जिकं सतर्क काञ्जिकस्य । कुल्मापै- रर्घस्विनैर्यवादिमिरमिष्यते स कुल्मषाभिषुतम् । कुल्मापमिति पृथग्बा | "कुलमार्ण काञ्जिकेऽपि च " इति विश्वः । “कुल अर्धखिन्नः माषोऽसिन्कु- अवन्त्या सूयते अवन्तिसोमम् । आइ च धन्वन्तरिः । “काशिकं काजिक वीरं कुल्माषाभिषुतं तथा । अवन्तिसोमं धान्याम्लमारनालं महारसम् । ल्मापः Digitized by Google