पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

39-42 सटीकामरकोशल्य सहस्रवेधि जतुकं बाँहीक हिङ्गु रामठम् ॥ तत्पनी कारवी पृथ्वी बाष्पिका कबरी पृथुः ॥ ४०॥ निशाख्याँ काञ्चनी पीता हरिद्रा वरवर्णिनी ॥ सामुद्रं यत्तु लवणमक्षीवं वशिरं च तत् ।। ४१ ।। २२० [ वैश्यवर्गः सैन्धवोऽस्त्री शीतशिवं मॉणिमन्थं च सिन्धुजे || रौमकं वसुकं पाक्यं विडं च कृतके दयम् ॥ ४२ ॥ सौवर्चलेऽक्षरुचके तिलकं तत्र मेचके । सौवीरं च सुवीराम्लं तथा चुक्रं तुषोदकम् " इति ॥ ३९ ।। सहस्रवेधि जतुकं बाढीक “बाहिक” हिङ्गु रामठं पञ्च हिवृक्षस्य निर्यासे । सहस्रं विध्यति गन्धेन सहस्रवेधि | इमन्तं लीने तस्य हिङ्गुनः पत्री तत्पत्री । त्वक्पत्री । “ तत्पत्री त्वचमाख्यातं त्वक्पत्री कारवीति च” इति रुद्रः । “त्वक्पत्रीति च कारव्यम्” इति हैमः । कारवी पृथ्वी वाष्पिका “बाष्पीकेत्यपि पाठ: " कबरी पृथुः पञ्चकं हिकुतरोः पञ्यामित्यर्थः ॥ ४० ॥ निशा कानी पीता हरिद्रा वरवर्गिनी पञ्च हरिद्रायाः । निशाख्या निशापर्यायवाच्येत्यर्थः । तेन रजनी रात्रिरित्याद्यपि । निशाहेति कचित्पाठः । यत्सामुद्रं समुद्रभवं लवणं तत् अक्षीनं “अक्षिय- मित्यपि” वशिरं “बसिरमित्यपि ” द्वे ॥ ४१ ॥ सैन्धवः शीतशिवं “सित- शिवं सितं शुभं च सच्छिवं च " माणिमन्थं सिन्धुजं चत्वारि सिन्धुजे लवणे “शेंदेलोण इति ख्याते” । सिन्धुदेशे भवं सैन्धवम् । मणिमन्थपर्वते भवं माणि- मन्थम् । मणिबन्धमित्यपि पाठः । रौमकं वसुकम् । वसूकमिति हेमचन्द्रः । बस्तकम् । गस्त इव बस्तकम् अजगन्धित्वात् । “रोमके बस्तकं वसु " इति नाम- माला । द्वे शाम्भरलवणस्य । शाम्भरिदेशे रुमानामको लवणाकरः तत्र भवं रौमकम् । सांभरलोज इति ख्यातम् । पाक्यं बिडं द्वयं द्वे नामनी कृतके कृत्रिमे लवणे "बिडलोण इति ख्याते " । पाके साधु पाक्यम् । क्षारमृत्तिकां हि पाचयित्वा लवणं कुर्वन्ति ॥ ४२ ॥ सौवर्चलः अहं रुचकं त्रीणि मधुरलन- स्य लवणभेदख | हृद्यगन्धमेतत् "संचळखार इति ख्यातम्” । तत्र सौव- चले मेचके कृष्णवर्णे तिलकमित्येकम् | यद्वेधाः | कृष्णसौवर्चलगुणा लबने गन्धवर्जित इति मस्स्सण्डी फाणितं " द्वे राम काकवी इति ख्यातल” । Dightized by Google