पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

32-35 २१८ सटीकामरकोशस्य [ वैश्यवर्गः ऋजीषं पिष्टपचनं कंसोली पानभाजनम् ॥ ३२ ॥ कुतूः कृत्तेः स्नेहपात्र सेवाल्पा कुतुपः पुमान् ॥ सर्वमावपनं भाण्डं पात्रामत्रं च भाजनम् ॥ २३ ॥ 'वः कम्बिः खजाका च स्यात्रुहस्तकः ।। अस्त्री शाकं हरितकं शिथुरस्य तु नाडिका ॥ ३४ ॥ कलम्बच कडम्बश्च वेषवार उपस्करः ॥ तिन्तिडीकं च चुक्रं च वृक्षाम्लमथ वेल्लजम् ॥ ३५ ॥ इति प्रसिद्धस्य ।” ऋजीषं “ऋचीषमित्यपि”। “ऋच शब्दे" । बाहुलकात्की - षच् । पिष्टपचनं द्वे पिष्टपाकोपयोगिनः पात्रस्य “तवा, कढई इति ख्यातस्य ।” कंसः पानभाजनं "द्वे क्षीरादिपानपात्रस्य " ॥ ३२ ॥ कुत्तेअर्मणः स्नेहपात्रं तैलाद्याधारपात्रं कुतू: स्यात् एकं “बुधला इति ख्यातस्य | " स्त्रियाम् । सैव कुतूरल्पा इस्खा चेत्कुतुपः । “कुत्वा हुपचू" । बुधली डपकी इति लौकिक- भाषायाम् । सर्वे " स्यूतादि पिठरादि च" पात्रमात्रं आवपनादसंज्ञम् । आवपनं भाडं पात्र अमत्रं भाजनं पञ्च “ भांडे आयधण इति ख्यांतस्य । पिबत्यनेन पात्रम् " ॥ ३३ ॥ दर्वि: “दर्वी" कम्बिः “कम्बी" खजांका श्रयं त्रियां दर्व्या: "पळी इति ख्यातायाः ।” खजति मनाति पार्क खजाका । तर्दू दारुहस्तकः द्वे दवभेदस्य "डवली इति ख्यातस्य । दारुणो हस्तकों दारुहस्तकः " । तर्दूः पुंसि । अयं परिवेषणानुपयोगी । शाकं हरितकं शिः श्रयं वास्तुकादेः शाकस्य । शक्यते भोक्तुमनेन शाकम् । शिशुः पुंसि | सौमाञ्जनेऽपि शिशुरुक्तः । अस्य शाकस्य नाडिका नालम् ॥ ३४ ॥ कलम्बः कडम्ब इति च स्यात् द्वे “देंट इति ख्यातस्य " । वेषवार: "वेसवारः वेश- वार इत्यपि " उपस्करः द्वे शाकादिसंस्कारार्थी रचितहरिद्रासर्पपमरीचादि- चूर्णस्य | आत्रेयसंहितायामुक्तम् । “चित्रकं पिप्पलीमूलं पिप्पली चव्यना- गरम् । धान्याकं रजनीश्वेतण्डुलाच समांशकाः । वेसवार इति ख्यातः शाकादिषु नियोजयेत् " इति “दश पलानि हरिद्रायाः । विंशतिपलानि धान्याकस्य | पश्च पलानि शुद्धजीरकस्य । साईदयपलं मेथिकायाः । एत- चतुष्टयं भर्जितमेव ग्राह्यम् । त्रीणि पलानि मरीचय । अर्द्धपलं हिङ्गोः । ✓ Digitized by Google