पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९] द्वितीय काण्डम्. अश्मन्तमुद्धानंमधिश्रयणी चुलिरन्तिका ॥ अङ्गारघानिका ङ्गारशकव्यपि इसन्त्यपि ॥ २९ ॥ हसन्यप्यथ न स्त्री स्यादङ्गारोऽलातमुल्मुकम् || कीबेम्बरीषं भ्राष्ट्रो ना कन्दुर्वा वेदनी स्त्रियाम् ॥ ३० ॥ अलअरः स्यान्मणिकः कर्कर्यालुर्गलन्तिका ॥ पिठरः स्थाल्युखाँ कुण्डं कलशँस्तु त्रिषु दयोः ॥ ३१ ॥ घटः कुटनिपावस्त्री शरावो वर्धमानकः ॥ 28--21 उत् ध्यायते । ल्युद् । “उद्धारमित्यपि ।" अधिश्रयणी चुलि: "खुल्लीत्यपि " अन्तिका । अन्दिकेत्यपि । अन्यतेऽत्र । “अति अदि बन्धने " ण्वुलू | पत्र चुल्ले: चूल इति ख्यातायाः | अश्मनोऽप्यन्तोऽत्राश्मन्तः । “ श्रीज् पाके" । अधि- भिवेतास्यां अधिश्रयणी । अङ्गारधानिका अङ्गारशकटी इसन्ती ॥ २९ ॥ इसनी चतुष्कमङ्गारशकव्याः आगटी, "शेगडी" इति ख्यातायाः । अङ्गारः अलात उल्मुखं त्रीणि प्रज्वलत्काष्ठस्य | आद्यमेकं निखारा इति ख्यातस्य । अभिमद्मं कोलीत इति ख्यातस्येत्यपि मतम् । “अङ्गारमुल्युके न स्त्री पुलि- इस्तु महीसु ते " इति विश्वः | अम्बरीषं भ्रष्ट्र: द्वे चमकादिभर्जनपात्रस्य “खापर, रान्हे इति ख्यातख ।" भृज्यतेऽस्मिन् भ्राष्ट्र | कन्दुः खेदनी द्वे मद्यनिर्माजोपयोगिनो भाटीति प्रसिद्धपात्रस्य । कन्दुर्वा ना विकल्पेन पुमान् पक्षेत्री ॥ ३० ॥ अलञ्जरः “अलिअर इत्यपि " मणिकः द्वे महाकुम्भ “माठ, डेरा इति ख्यातस्य | " कर्करी आलु: "आलूरित्यपि " गलन्तिका त्रमं तण्डुलादिप्रक्षालनोपयोगिन्याः गलन्तिकायाः “गळती इति ख्याताया बा, रोबळी इति लौकिकप्रसिद्धिः । अथवा शारी इत्यपि प्रसिद्धाया: " गलत्यम्भोऽखा गलन्तिका । पिठरः स्खाली उखा " उपत्यपि " कुण्डं चत्वारि खाल्पाः । “पिठरः स्खाल्यां न क्लीनम्" इति मेदिनी । “खालं भाजनभेदेऽपि स्खाली स्वात्पाटलोखयोः” इति मेदिनी । “कुण्डी कमण्डलौ जारात्पतिवतीसुते शुमान् | पिठरे तु न ना” इति विश्वमेदिन्यौ । कलशः । “ दन्त्यान्तोऽपि । केन जलेन लसति कलसः” ॥ ३१ ॥ घटः कुटः निपः चत्वारि कलक्षख | कलशं कलक्षी | इयोरिति घटेन सम्बध्यते । घटी । असीति शरावेण संबध्यते । शराब: “सराब इति दन्त्यादिरपि " । वर्धमानकः द्वे पात्रमेदख "मालटी २८ Digitized by Google