पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

14-21 सटीकामरकोशस्य [ वैश्यवर्ग: सिद्धार्थस्त्वेष धवलो गोधूमः सुमनः समौ ॥ स्याद्यावकस्तु कुल्माषश्चणको हरिमन्थकः ॥ १८ ॥ द्वौ तिले तिलपेजच तिलपिञ्जच निष्फले || क्षवः क्षुताऽभिजननो राजिका कृष्णिकाऽऽसुरी ॥ १९ ॥ स्त्रियौ कङ्गुप्रियङ्गू दे अतसी स्यादुमा क्षुमा ॥ मातुलानी तु भङ्गायां व्रीहिभेदस्त्वणुः पुमान् ॥ २० ॥ किंशारुः सस्यशूकं स्यात्कणिशं सस्यमञ्जरी ॥ धान्यं श्रीहिः स्तम्बकरिः स्तम्बो गुच्छस्तृणादिनः ॥ २१ ॥ ११४ 46 " सुमन: द्वे गहूं इति ख्यातस्य । सुमनोऽदतः । यावकः कुलमाष: "कुलमास इति दन्त्यान्तः " द्वे अर्धस्विमस्य यवादेः । “ अर्धशिजे यवादिक घुगणा इति ख्यातस्य " । घान्यभेदस्येत्येके । “शूकशून्ययवादेरित्यन्ये " । चणकः हरि- मन्थकः हरिमन्थज इत्यपि “द्वे हरबरा इति ख्यातस्य " ॥ १८ ॥ तिलपेजः तिलपिञ्जः। “तिलानिष्फलात्पिञ्जपेजौ” इति वार्तिकेणेमौ साधू । द्वे निष्फले तिले “वांझे तीळ रानतीळ इति ख्याते । जर्तिल इत्यप्यस्य नाम । जर्तिलः कथ्यते सद्भिररण्यप्रभवस्तिल इत्युक्तेः " । अवः क्षुताभिजननः राजिका कृष्णिका आसुरी पश्च राजसर्षपाव्यस्य कृष्णसर्पपस्य “मोहरी, राई इति ख्यातस्य ” । क्षुतममिजायतेऽनेनेति क्षुताभिजननः । “क्षुधाभिजनन इत्यपि । तत्र क्षुघा- मभिजनयतीति विग्रहः” ॥ १९ ॥ कब्रुः “करित्यपि " प्रियङ्गुः द्वे कांग, “राळे" इति ख्यातस्य । अतसी उमा क्षुमा त्रयं जवस इति ख्यातस्य धान्य- मेदस्य । मातुलानी भङ्गा द्वे भांग, तागाचें बीं इति च ख्यातस्य । " तरङ्ग- भेदयोर्मङ्गो भङ्गा सस्यशणाहये " इति रुद्रः । व्रीहिमेद अणुः स्यात् एकम् || २० || सस्यस्य शुकं सूक्ष्मं सूचितुल्यमग्रं किंशारु: स्यादेकं पुंसि “क्रूस इति ख्यातस्य" । सस्यस्य मञ्जरी निर्गतनूतनशिरः कणिशं एकम् । कमा सन्त्यस्य कणिशम् । “कणिशो धान्यशीर्षके" इति तालव्यान्ते रखकोशः । मूर्द्धन्यान्तोऽपि । घान्यं व्रीहिः स्तम्बकरिः श्रयं व्रीहियवादेः । स्तम्बकरिरिदन्तः पुंसि । तृणयबादेर्गुच्छो नालादिपुजः स्तम्बः स्यात् एकं “थोंग इति प्रसि- इस " ॥ २१ ॥ अस्प गुच्छस्य यः काण्डः स नाडी नालं च स्यात् द्वे | " 46 Digitized by Google