पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीय काण्डम्. सव्येष्ठदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः || रथिनः स्यन्दनारोहा अश्वारोहास्तु सादिनः ॥ ६० ।। भटा योघाश्च योद्धारः सेनारक्षास्तु सैनिकाः ।। सेनायां समवेता ये सैन्यास्ते सैनिकाच ते ॥ ६१ ॥ बलिनो ये सहस्रेण साहसास्ते सहस्रिणः || परिधिस्थः परिचरः सेनानीर्वाहिनीपतिः ।। ६२ ।। कञ्जुको वारबॉणोऽस्त्री यत्तु मध्ये सकञ्जुकाः ।। बन्ति तत्सारसनमधिकाङ्गोऽथ शीर्षकम् ॥ ६३ ।। [८] १९५ 59-63 " सारथेरित्यर्थः । प्राजितारौ । सव्ये वामे तिष्ठति सव्येष्ठः " । सव्येष्ठेति ऋदन्त इति केचित् । रथिनः स्यन्दनारोहा: द्वे रमानारूझ युध्यताम् । अश्वारोहाः सादिनः द्वे अधवार "खार " इति प्रसिद्धानाम् ।। ६० ।। भटः योधः योद्धा त्रयं योद्धुः । सेनारक्षाः सैनिकाः द्वे सेनारक्षकाणां प्रहरिकादीनां "पाहरे- करी, मस्तकरी इत्यादिख्यातानाम् ” । सेनां रक्षन्ति सैनिकाः । ये सेनायां समवेताः संगतास्ते सैन्याः सैनिका इति च स्युः द्वे ।। ६१ ॥ ये सहस्रेण बलिनः सैन्यवन्तः ते साहस्राः सहस्रिणय स्युः द्वे | बलं सैन्यं तदस्ति येषां ते । सहस्रं योद्धारः सन्त्येषां नायकानां ते । परिधिस्थः परिचरः द्वे सेना- नियन्तुर्यः समन्ताश्चरति तस्य दण्डनायकस्य “तलावेदार इति ख्यातस्य " । परिधौ सेनान्ते तिष्ठति परिधिस्थः । सेनानी: वाहिनीपतिः द्वे सेनापतेः । सेनान्यौ ।। ६२ ।। कञ्जुकः वारबाणः बाणं वारयति ण्यन्तादण् वृणोति वा । राजदन्तादित्वात्परनिपातः । "बाणबार इत्यपि " द्वे समाहस्य चोल- कादेः । “क्लीबे तु वारवाणम्” । सकञ्जुकाः पुरुषा मध्ये मध्यभागे दायें कशुकोपरि यद्धन्ति तत्सारसनं अधिकाङ्गः द्वे "पचंग पाचंगी वा इति ख्यातस्य । कचित्सारसनाधिपाङ्ग इति पाठः । “तच सारसनं ज्ञेयमधिपाङ्गं निबन्धनम्” इति दुर्गः । “अधिपाङ्गं सारसनम्” इति काव्यश्च । शीर्षकम् ||६३|| शीर्षण्यं शिरस्त्रं त्रीणि टोप इति ख्यातस्य । “ शीर्षे कं मुखमसाच्छीर्ष- " | तनुत्रं वर्म दंशनं उरश्छदः काटकः जगरः "जागर इत्यपि " का सतर्क कवचस्य चिलखत इति लोकप्रसिद्धस्य । "क्लीषे तु कवचम् " || ६४ || आमुक्तः प्रतिमुक्तः पिनद्धः अपिनद्धः । वटि भागुरीत्यल्लोपवि- Diglized by Google