पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीर्य काण्डम्. कर्णीरथः प्रवहणं डयनं च समं त्रयम् || क्लीवेऽनः शकटोऽत्री स्याद्गन्री कम्बलिवाह्यकम् ॥ ५२ ।। शिबिका याप्ययानं स्याद्दोलाँ प्रेमादिका स्त्रियाम् || उभौ तु बैपवैयात्रौ दीपिचर्मावृते रथे ॥ ५३ ॥ पाण्डुकम्बलसंवीतः स्यन्दनः पाण्डुकम्बली || रथे काम्बलवास्त्राद्याः कम्बलादिभिरावृते ॥ ५४ ॥ त्रिषु द्वैपादयो रथ्या रथकव्या रथव्रजे ॥ धूः स्त्री क्लीबे यानमुखं स्याद्रथाङ्गमपस्करः ॥ ५५ ॥ १९३ 51-55 दिना पिहितस्य रथविशेषस्य " बुरख्याची गाडी इति प्रसिद्धस्य " । यल्ल- क्ष्यम् । कर्णीरथयां रघुनाथपत्नीम् । अनः शकटः द्वे "गाडा इति ख्यातस्य | शकटः पुंसि लीने च । शक्नोति भारं वोडुं शकटः " । अनः सान्तम् । “अन क्लीनं जले शोके मातृस्यन्दनयोरपि” इति रभसकोशः । कम्बलिभिवृषैर्वास बोढव्यं यच्छकर्ट सा गत्री “गात्रीति मुकुट: " एक “गाडी इति ख्यातस्य" । खियाम् ॥ ५२ ।। शिविका याप्ययानं याप्पैरवमैर्वास यानं द्वे पुरुषबासस्य यानविशेषस्य "पालखी इति ख्यातस्य" । दोला " ङीषि दोली " प्रेता द्वे दोलायाः हिंदोळा इति ख्यातायाः । “डोली इति ख्याताया वा " । आदि- शब्दात् शयनखट्दाबाह्यादि दोला । द्वीपी व्याघ्रस्तचर्मणा प्राइते रथे द्वैपः वैयाघ्रः इति द्वयम् ॥ ५३ || पाण्डुकम्मलेन प्रावृतो रथः पाण्डुकम्बलीत्येकम् । "पाण्डुकम्बलादिनिः” । वासः दौकूल इत्यादौ सर्वत्र "परितो रथः" इत्यनेन सामान्योऽण् प्रत्ययः । कम्बलादिभिरादिशब्दाइखदुकुलादिमिरावृते रथे काम्बलः वासः “दौकूलः चार्मः क्षोमः " इत्यादयः एकैकम् ।। ५४ ॥ द्वैप वैयाघ्रादयत्रिषु वाच्यलिङ्गत्वात् यद्वैपी रथ्या । द्वैपो रथः । रथ्या रम- कव्या वयं रथसमूहे । धूः यानमुखं द्वे रथादेरग्रभागस्य “धूर इति ख्यातस्य ” । धूः सी । धुरौ । रथाङ्गं अपस्करः द्वे स्थावयवमात्रस्य ॥ ५५ ॥ चक्रं रथाङ्गं द्वे चक्रस “चाक इति ख्यातस्य" । नेमिः "नेमीत्यपि " ग्रषिः द्वे तल चक्र- खान्ते भूस्पर्शिभागे “चाकाची धांव इति लौकिकप्रसिद्धस्य" । पिण्डिका “पिण्डीकेत्याप” नाभिः “नामीत्यपि " द्वे चक्रकाष्ठाघारभूतस्य मण्डलाकारस्य चक्रमध्यस्य | नभ्यते हिंस्यतेऽक्षोनया नामिः स्त्री । अक्षय नामिवेपस्य २५ Digitized by Google