पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

48-51 सटीकामरकोशस्य [ क्षत्रियवर्गः आस्कन्दितं घोरितकं रेचितं तं तम् ॥ ४८ ॥ गतयोऽभूः पञ्च घारा घोणा तु प्रोथमस्त्रियाम् ॥ कविका तु खलीनोऽस्त्री शफं क्लीबे खुरः पुमान् ॥ १९ ॥ पुच्छोऽस्त्री लूमलाइले वालहस्तश्च वालघिः ॥ त्रिषूपावृत्तलुठितौ परावृत्ते मुहुर्भुवि ॥ ५० ॥ याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः ।। असौ पुष्यरथचक्रयानं न समराय यत् ॥ ५१ ॥ ": " इति प्रसिद्धे आस्कन्दितमित्यपि मतम्" । चातुर्येण युक्ता सरला गतिर्धौ- रितकम् । “वीरितकम्” इति हेमचन्द्रः । तुरकी गामचाल इति प्रसिद्धम् ” । मध्यमवेगेन चक्रवद्धमणं रेचितं " दुडकी चाल इति प्रसिद्धम्” । अग्रकार्य समुल्लस्य इत्सितस्वलादौ कुश्मितास्यं विचलनं बल्गितं "बाजी चाल इति प्रसिद्धम् " पूर्वापरोभमनतः क्रमादारोपणं हुतं " चौक चाल इति प्रसि- द्धम् " ॥ ४८ ॥ अश्वस्य घोणा नासिका प्रोथमित्येकम् । “पुंसि लीबे च" । कविका खलीनः "खलीनमित्यपि " द्वे लोहादिनिर्मितस मुखमध्ये निहितस्य कडियालि “लगाम " इति ख्यातस्य । “कबीत्यप्पन्यत्र । क्लीने खलीनम् ” | कवते दन्तेन शब्दायते कविका । से मुखे लीनः खलीनः । शर्फ सुरः “क्षुर इति भरतमालायां" द्वे "सुंभ इति ख्यातस्य" । सुरति बिलिखति क्ष्मां खुरः ॥ ४९ ॥ पुच्छ: लूम लाकूलं "लाकुलमित्यपि " त्रीणि "दांडी इति ख्यातस्य । पुच्छः अस्त्री पुत्रपुंसकम् " । लूममदन्तम् । बालहस्तः वाला: हस्त इव दंशादिनिवारकत्वात् । बालषिः द्वे केशसम् हयुक्तस्य पुच्छाग्रभागस्म । बालघिः पुमान् | उपावृत्तः लुठितः द्वे श्रमशा- न्त्य मुहुर्भाव पार्श्वभ्यां परावृत्तस्य लुठितस्यान्वस्य ॥ ५० ॥ युद्धमर्थः प्रयोजनं यस्य तस्मिन् चक्रयुक्ते याने शताङ्गः स्यन्दनः रथः इति त्रयम् । मचक्रयुतं गानं समराय युद्धार्थ न भवति असौ पुष्परथ: स्यात् एकं संग्राम बिना यत्रोत्सवादी सुखेन भ्रमणार्थ क्रीडारथस्य | यथा पुष्यनक्षत्रं सुख- करं तद्वद्रथोपीति पुष्परमः | अन्तस्थमध्यः । पकारमध्यपाठोऽपि । तत्र कुसुमाकारत्वात्पुष्पमिन रथ इति विग्रहः ॥ ५१ ॥ कर्णीरथः प्रमहर्ज डयनं हगनमित्वपि । “हय गतौ " त्रमं स्त्रीणां वाहनार्थ कृतस्योपरिक्या- Digitized by Google •