पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

<] द्वितीये. काण्डम्.... १८५ क्षयः स्थानं च वृद्धिश्च त्रिवर्गो नीतिवेदिनाम् ॥ १९ ॥ स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम् || सामदाने भेददण्डावित्युपायचतुष्टयम् || २० || साहसं तु दमो दण्डः साम सान्त्वमथो समौ || भेदोपजापानुपघा धर्माद्यैर्यत्परीक्षणम् ॥ २१ ॥ पत्र त्रिष्वषडक्षीणो यस्तृतीयाद्यगोचरः ।। विविक्तविजनच्छन्ननिःशलाकास्तथा रहः ॥ २२ ॥ अष्टवर्गस्थापचयः क्षयः । तसैवोपचयो वृद्धिः । उपचमापचयराहित्येनाव- स्वानं स्थानम् । अष्टवर्गस्तु । “कृषिर्वणिक्पयो दुर्गे सेतुः कुञ्जरबन्धनम् । खमिर्बलं करादानम्" इत्युक्तः ॥ १९ ॥ कोशः अर्थौषः । दण्डः दमः । सेना तजन्यं तेजः प्रतापः प्रभावथ स्यात् द्वे । “अधिक्षेपावमानादेः प्रयुक्तस्य परेण जत् । प्राणात्यमेऽप्यसहनं तत्तेजः समुदाहृतम्" इति भरतः । साम त्रिगवचनादि । तदुक्तम् । “परस्परोपकाराणां दर्शनं गुणकीर्तनम् । संब- न्घय समाख्यानमायस्याः संप्रकाशनम् ॥ वाचा पेशलया साधु तबाइमिति चार्पणम् । इति सामविधानक्षैः साम पञ्चविधं स्मृतम्” इति । दानं धनादे समर्पणम् । मेदः संहतानां शत्रूणां भेदनेनात्मसात्करणम् । दण्डनं दण्डः । एतचतुष्कं उपायचतुष्टयं स्यात् । अन्यत्र सप्तोपाया अप्युक्ताः । “साम दानं चमेदय दण्डभेति चतुष्टयम् । मागोपेक्षेन्द्रजालं च सप्तोपायाः प्रकीर्तिताः" इति । भेदो दण्डः साम दानमिति पाठांतरम् || २० || साहस दमः दण्डः श्रीणि दण्डस । साम सान्त्वं “द्वे सलूख इति ख्यातस्य " । मेद: उपजापः द्वे संहतयोचीकरणस्य फितूर इति लौकिकप्रसिद्धस्य | धर्मार्थकामैर्मयेन च परीक्षणम् अमात्यादीनामाशान्वेषणं उपधा स्यात् । तद्यथा | भावज्ञानाय राक्षा प्रेरितेनासेन दुष्टोऽयं राजा तदेनसुत्सृज्यान्यममिषेचयामोऽन्यं वा साधु नृपं ब्रजाम इत्युक्तोऽमात्यादिर्यदि तद्भाषणं न मन्येत तर्हि सत्यं धार्मिकोऽयमिति निश्रयो धर्मपरीक्षणम् । एवमर्थपरीक्षणादि बुख्यादाहर्त्त- व्यम् | एकम् ॥ २१ ॥ अथाषडक्षीणादिनिःशलाकान्ताः पञ्च शब्दात्रिषु चाप्यलिङ्गाः । यस्तृतीयाद्यगोचर: तृतीयादिना न ज्ञायते किंतु द्वाभ्यामेव क्रियते स मनाविरषडक्षीण इत्येकम् । अविद्यमानानि षडक्षीण्यत्र स अपड- Digitized by Google


19-22: 66