पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[८] द्वितीयं. काण्डम्. वयस्यः स्त्रिग्घः सवया अथ मित्रं सखा सुहृत् || सख्यं साप्तपदीनं स्यादनुरोधोऽनुवर्तनम् ॥ १२ ॥ यथार्हवर्णः प्रणिघिरपसर्पश्चरः स्पशः || चारश्च गूढपुरुषश्वासप्रत्ययितौ समौ ॥ १३ ॥ सांवत्सरो ज्योतिषिको दैवज्ञगणकावपि ॥ स्युर्मोहूर्तिकमौहूर्तज्ञानिकार्तान्तिका अपि ॥ १४ ॥ . तान्त्रिको ज्ञातसिद्धान्तः सत्री गृहपतिः समौ || लिपिकरोऽक्षरचणोऽक्षरचुश्च लेखके ॥ १५ ॥ लिखिताक्षरसंस्थाने लिपिलिबिरुभे स्त्रियौ || 11-15 ॥ ११ ॥ वयस्यः स्निग्धः सवयाः सान्तः त्रयं तुल्यवयसः प्रियस्य । मित्रं सखा सुहृत् । “अत्यागसहनो बन्धुः सदैवानुगतः सुहृत् । एकक्रियं भवेन्मन्त्रं सप्रमाणः सखा मतः" इति । त्रीणि मित्रस्य | सखेदन्तः । सखायौ । सुहृदौ । सख्यं साप्तपदीनम् । सप्तभिः पदैरवाप्यते यत् द्वे मैत्र्याः । अनुरोधः अनु- वर्तन द्वे आनुकूल्यस्य ॥ १२ ॥ यथार्हवर्णः प्रणिधिः अपसर्पः चरः स्पशः चार: गूढपुरुषः सप्त चारपुरुषस्य गुप्त, बातमीदार, हेर इति ख्यातस्य । यथाई: वर्ण आकारो यस्य यथाईवर्णः । स्पशते बांधते परान्स्पशः । आप्तः प्रत्ययितः द्वे विसंवादरहितस्य । प्रत्ययो विश्वासः संजातोऽस्य प्रत्यायितः विश्वासुक इति लोकप्रसिद्धस्य ॥ १३ ॥ सांवत्सरः ज्योतिषिकः दैवज्ञः मणकः मौहूर्तिकः मौहूर्तः ज्ञानी कार्तान्तिकः अष्टौ ज्योतिषिकस्य " जोशी इति ख्यातस्य " ॥ १४ ॥ तान्त्रिकः ज्ञातसिद्धान्तः द्वे शास्त्रवेत्तु: । “ज्ञातः सिद्धान्तो येन ज्ञातसिद्धान्तः” । सत्री गृहपतिः द्वे गृहपते: “सदाभादिदान- कर्तुः” । लिपिकरः “लिविकर: लिपिकार इत्यपि । लिपिकर इति च । लिबिकर इति भानुदीक्षितटीकायाम् " | अक्षरचणः अक्षरचुचुः लेखकः चत्वारि लेखकस्य । अक्षरैर्वितोऽक्षरचणः । “तेन वित्तञ्जुश्रुपचणपौ” ।। १५ ।। लिखित अक्षरसंस्थानं लिपिः “लिपी" लिषिः चत्वारि लिखिताक्षरस्य । लिखिताक्षरविन्यास इति पाठे लिखितानामक्षराणां यो विन्यासस्तत्रेत्यर्थः । संदेशहर: दूतः द्वे । संदिश्यत इति संदेशो निरूपणं तद्भरति इति संदेश- Diglized by Google