पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सटीकामरकोशस्य [ मनुष्यवर्गः द?णो दट्ठरोगी स्थादर्शोरोगयुतोर्शसः ॥ वातकी वातरोगी स्यात्सातिसारोतिसारकी ॥ ५९॥ स्युः क्लिन्नाक्षे चुल्लचिल्लपिल्लाः क्लिनेक्ष्णि चाप्यमी ॥ उन्मत्त उन्मादवति श्लेष्मलः श्लेष्मणः कफी ॥ ६ ॥ न्युजो भुमे रुजा वृद्धनाभौ तुन्दिलतुन्दिभौ ॥ किलासी सिध्मलोऽन्योऽदृक् मूर्खाले मूर्तमूच्छितौ ॥ ११ ॥ शुक्र तेजोरेतसी च वीजवीर्येन्द्रियाणि च ॥ मायुः पित्तं कफः श्लेष्मा स्त्रियां तु त्वगसृग्धरा ।। ६२ ॥ ददुः खमेदः “दाद इति प्रसिद्धा" । अझैरोगेण युतः अर्शस इत्युच्यते एकम् । वातकी पातोऽतिशयितोऽस्य । वातातीति कुगागमः इनिप्रत्ययश्च । रोगे चायमिष्यते । नेह वातवती गुहा । वातरोगी द्वे वातरोगयुक्तस्य । सातिसारः अतिसारकी द्वे अतिसारयुक्तस्य ॥ ५९ ॥ क्लिमाक्षः चुल्लः चिल्ल: पिल्लः चत्वारि क्लेदयुक्ते अक्षिणी यस्य तस्य धुंसः "चिपडा इति ख्यातस्य" । अमी चुल्लचिल्लपिल्लास्त्रयः क्लिक्ष्णि च क्लेदयुक्ते नेत्रेऽपि वर्तन्ते "चिपडे डोळे इति ख्यातेषु"। उन्मत्तः उन्मादवान् द्वे उन्मादयुक्तस्य । उन्मादो वात- पित्तादिकृतश्चित्तविभ्रमः । श्लेष्मला श्लेष्मणः कफी त्रीणि कफयुक्तस ॥६०॥ रुजा रोगेण भुमो वक्रपृष्ठोऽधोमुखस्तत्र न्युज इत्येकम् । वृद्धनामिः तुन्दिल "तुण्डिल:"तुन्दिभः "तुण्डिमा" त्रीणि वातादिनोगतनाभेगकिलासी सिध्मला द्वे सिध्मयुक्तस्य “शिन्या इति ख्यातस" ॥ अन्धः अदृक् द्वे दृष्टिहीनस्य "अंधळा इति ख्यातस्य" । अदृशौ । मूर्खाला मूर्तः मूर्छितः त्रीणि मूर्छायुक्तस्य ।। ६१ ॥ शुक्रं तेजः रेतः बीजं वीर्य इन्द्रियं षट् रेतसः । मायुः पितं हे पित्तस्य । मायुरुदन्तः पुंसि । कफः श्लेष्मा दे कफस । श्लेष्माणौ । त्वक् असूग्धरा “अमृग्धारेत्येके" द्वे चर्मणः । त्वचौ । त्वच इत्यदन्तः । त्वचेति टाबन्तश्चान्यत्र ॥ ६२ ॥ पिशितं तरसं मांसं पललं ऋन्यं आमिर्ष पर्दू मांसस्य । उत्तप्तं शुष्कमांसं वल्लूरं " वल्लुरमिति इस्त्रोकारमपि" त्रीणि शुष्कमांसस । तत्र वळूरे त्रिषु । वल्लूरा ।। ६३ ।। रुधिरं असृक् लोहितं असं रक्तं क्षतर्ज शोणितं सप्त रक्तस । असृजी । भुका "बूक्का" अग्रमांसं द्वे हद- पान्तर्गतपणाकारमांसभेदस काळीज इति ख्यातस । तदेव हृदयम् । उक्त Digbized by Google