पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

44-47 सटीकामरकोशल्य अवटीटोऽवनाटश्चावटो नतनासिके || केशवः केशिकः केशी बलिनो बलिभः समौ ॥ ४५ ॥ विकलागस्त्वपोगण्डः खर्वो ह्रस्वश्च वामनः ॥ खरणाः स्यात्खरणसो विस्तु गतनासिकः ॥ ४६ ॥ खुरणाः स्यात्खुरणसः प्रतुंः प्रगतजानुकः ॥ ऊर्ध्वन्नुरूर्ध्वजानुः स्यात्संतुः संहतजानुकः ॥ ४७ ॥ स्यादेडे बघिरः कुने गडुलः कुकरे कुँणिः ॥ १४२ [ मनुष्यवर्गः 44 अवटीट: अवनाटः अवअटः नतनासिकः चत्वारि चिपिटनासिकस्य । विप्र- हस्तु नासिकायाः नर्त अवनाटमित्यादि । तधुतत्वात् पुरुषोऽवटीट: । अर्श- आद्यच् । केशवः केशिक: "केशवान् ” केशी त्रयं प्रशस्तकेशस्य । प्रशस्ताः केशाः सन्त्यस्य केशवः । बर्लिनः बलिभः द्वे जरया ऋथचर्मणः । बलि- स्त्वक्संकोचोऽस्ति यस्य स बलिनः ॥ ४५ ॥ विकलाङ्ग: अपोगण्ड: द्वे निस- र्गतो न्यूनावमवस्य | अपकृष्टं गच्छतीत्यपोगण्डः । पृषोदरादिः । पौण्ड एकदेशोऽस्य पोगण्डः पौगण्डश्रेत्यपि । “पोगण्डो विकलाङ्गकः" इति रत्नकोशः। “पौगण्डो विकलाङ्गः स्याद्" इति हलायुषश्च । खर्वः इस्खः वामनः त्रयं इस्वस्य 'खुजा इति ख्यातस्य ।" खरणाः खरणसः द्वे तीक्ष्णनासिकस्य "सर- ळनाकील इति ख्यातस्य" । खरणाः सान्तः । विग्रः विस्त्रः विदुः विख्यः । विगता नासिका यस्येति विग्रहः । नासिकाशब्दस्य प्रादेशः ख्यश्चेति । “विग्रो विस्नुर्विनासिकः " इति रभसः । गतनासिक: द्वे गतनासिकस्य 'नक्टा इति ख्यातस्य " ॥ ४६ ॥ खुरणाः सान्तः । खुरणसः अदन्तः द्वे विकटनासिकस्य | खुरः शर्फ तद्नासिकाऽस्य | सुरणसौ । प्रतुः “प्रज्ञः " प्रग- तजानुक: प्रगते विरले जानुनी यस्येति विग्रहः । शेषे कप् | द्वे यस्य जानुनो- मेहदन्तराल बर्तते तस्य "फेंगडा इति ख्यातस्य" । ऊर्ध्वब्रुः " ऊर्ध्वज्ञः ” ऊर्ध्वजानुः द्वे तिष्ठतो यस्य जानुनी ऊर्ध्वे भवतस्तस्य । संयु: “संज्ञ: " संहत- जानुक: द्वे संलग्नजानुकस्य । “प्रभु: प्रगतजानु: स्यात्प्रज्ञोऽप्यत्रैव दृश्यते । संञ्जु : संहतजानौ च भवेत्संज्ञोऽपि तत्र हि । ऊर्ध्वगुरूर्ध्वजानु: स्वादूर्ध्वज्ञोऽप्यू- र्ध्वजानुक: " इति साहसाङ्कः ॥ ४७ ॥ एडः बधिरः द्वे श्रवणेन्द्रियहीनस्थ “बहिरा इति ख्यातस्य | " कुनः न्युनः । “ कुब्जो वृक्षप्रभेदे ना नवयोरमेदात् वलिनः वलिभः-इत्यपि बोध्यम् || Diglized by Google