पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

48-51 द्वितीयं काण्डम्. १४३ पृश्निरल्पतनौ श्रोणः पङ्ग मुण्डस्तु मुण्डिते ॥ ४८ ॥ बलिरः केकरे खोडें खञ्जस्त्रिषु जरावराः || जहुँलः कालकः पिनुस्तिलकस्तिलकालकः ॥ ४९ ।। अनामयं स्यादारोग्यं चिकित्सा रुक्प्रतिक्रिया || भेषजौषघभैषज्यान्यगदो जायुरित्यपि ॥ ५० ॥ स्त्री रुनुजा चोपतापरोगव्याधिगदामयाः || क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः ॥ ५१ ॥ न्युब्नः स्याद्वाच्यलिङ्गकः” इति मेदिनी । गडुलः " गडरः” । “गडुः पृष्ठगडे कुब्जे " इति मेदिन्याम् । द्वे कु कुबडा इति ख्यातस्य । 66 कुत्सितौ करौ यस्य सः । कुणिः “कूणिः” । “निसर्गतः कूणिपकुपोगण्डाः” इति नाममाला । द्वे रोगादिना दूषितकरस्य । पृश्नि: "पृष्णि: " अल्पतनुः द्वे अल्पा तनुर्गस्य तस्य अमानुषप्रायस्य । श्रोणः पशुः द्वे जंघाविकलस्य । सुण्ड: सुण्डितः द्वे कृतवपनस्य ॥ ४८ ॥ बलिरः केकरः द्वे नेत्रवियुक्तस्य 'काणा, कैरा, सिरवा इति ख्यातस्य " । के मूर्ध्नि कर्तुं शीलमस्येति केकर: खोड: खोरः खोलः । “अथ खञ्जके खोडखोरौ " इति रभसः । खञ्जः द्वे गतिविकलस्य “लङ्गडा इति ख्यातस्य ।" त्रिष्विति । जरावराः जराशब्दादवराः अर्वाक्पठिता: उत्तानशयाद्याः खञ्जान्तास्त्रिषु वाच्यलिङ्गा इत्यर्थः । जडलः “जठुलः " कालकः पिप्लुः त्रयं कृष्णवर्णस्य देहगतचिह्न- विशेषस्य "लास इति ख्यातस्य । " तिलकः तिलकालकः द्वे आकृतितो वर्णतय कृष्णतिलतुल्यस्य देहगतचिह्नस्य | तिल हव कालकः ॥ ४९ ॥ अनामय आरोग्यं द्वे रोगाभावस्य । “आमयस्याभावः अनामयम् । अर्था- भावेऽव्ययीभावः ।" चिकित्सा रुक्प्रतिक्रिया द्वे रोगप्रतीकारस्य । प्रतिक्रिया निरसनं रुक्प्रतिक्रिया | " भेषजं औषधं भैषज्यं “भेषजं भे रोगं जयति भेषजम् । " अगद: जायु पञ्चौषधस्य । अगदसाहचर्याज्जायु- रुदन्तः पुंसि ॥ ५० ॥ रुक् रुजा उपतापः रोग: व्याधिः गदः आमयः सप्त रोगमात्रस्य । तत्र रुक जकारान्ता | रुजा टाबन्ता । उभे स्त्रियौ । क्षयः शोषः यक्ष्मा त्रीणि क्षयरोगस्य | प्रतिश्यायः वीनसः द्वे पीनसरोगस्य पडसे इति ख्यातस्य । अयं मुहुर्नासाजललावी । “आपीनसः प्रतिश्या स्वात् " इति रभ- । Dightized by Google