पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 I द्वितीयं काण्डम्. पारावतः कलरवः कपोतोऽथ शशादनः ॥ १४ ॥ पत्री श्येन उलूकस्तु वायसारातिपेचकौ || ("दिवान्धः कौशिको घूको दिवाभीतो निशाटनः ॥") (१) व्याघाटः स्याद्भरद्वाजः खञ्जरीटस्तु खञ्जनः ॥ १५ ॥ लोहपृष्ठस्तु कङ्कः स्यादथ चार्षः किकीदिविः ॥ कलिङ्गभृङ्गभूम्याटा अथ स्याच्छतपत्रकः ॥ १६ ॥ दार्वाघाटोऽथ सारङ्गस्तोककातकः समाः || कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः ॥ १७ ॥ १२३ 14-17. 44 46 14 स्याद्वृश्चिके भ्रमरे पुमान्” इति कोशान्तरम् । द्रोण: "दुण: " वृश्चिक: त्रीणि विंचू इति ख्यातस्य विषकीटस्य । तत्रालिरिदन्त इअन्तश्च । पारावत: “पारा- पतः” । “पारापतः कलरवः पत्री श्येनः शशादनः" इति रभसः । कलरवः कपोतः त्रीणि पारावतस्य पारवा 'खबूतर" इति ख्यातस्य । “पारावतः कपोतः स्यात्कपोतो विहगान्तरे" इति विश्वः । शशादनः ॥ १४ ॥ पत्री श्येनः त्रयं ससाणा इति ख्यातस्य | उलूक: वायसाराति: पेचकः त्रयमुलू- कस्य घूक “घुबड पेंचापक्षी” इति ख्यातस्य । “दिवान्धः कौशिकः घूकः दिवाभीतः निशाटनः” पञ्चकमप्युलूकस्य । व्याघ्राट: भरद्वाजः द्वे भरद्वाजस्य पक्षिण: "कुकुडकोंबा कुंभारकबा इति ख्यातस्य । खजरीः खञ्जनः द्वे चलत्पक्षस्य पक्षिविशेषस्य “ताजवा तय्यर इति ख्यातस्य " ॥ १५ ॥ लोह- पृष्ठः कङ्कः । “कङ्कश्छद्मद्विजे ख्यातो लोहपृष्ठकृतान्तयोः" इत्युक्तत्वात् । द्वे बाणोपयोगिपत्रस्य पक्षिभेदस्य | चापः “चासः” । “इक्षुपक्षिभिदोयासः" इति दन्त्या तेषु रुद्रः । किकीदिवि: "किकीदिविः किकिदिविः किकिदिवः किकी- दिवी: किकीदिवः किकि: किकी दिवः | चापो दिविः किकिः स्मृतः" इति व्याडि: । द्वे चारगा 46 'चाष, चास, तास, " इति ख्यातस्य | कलिङ्गः भृङ्गः धूम्याट: त्रीणि फैचुहार "मस्तकचूड पक्षी " इति ख्यातस्य । धूम- समूह इवाटतीति धूम्याटः । शतपत्रकः ॥ १६ ॥ दार्वाघाट: द्वे बटफोरा “सुतार पक्षी, काष्ठकुट्ट, टांकारी” इति ख्यातस्य । सारङ्गः “शारङ्गः”। “शारक्र्यातके ख्यातः शबले हरिणेऽपि च " इति तालव्यादावजयः तोककः १ इदमधे तालपत्र पुस्तकेऽपि नास्ति । Diglized by Google