पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

! 1 I - ४ ] 155-15/ द्वितीयं काण्डम्. ११५ कूष्माण्डकस्तु कर्कारुरुर्वारु: कर्कटी स्त्रियौ ॥ १५५ ।। इक्ष्वाकुः कटुतुम्बी स्यात्तुंब्यँलाबूँरुभे समे || चित्रा गवाक्षी गोडम्बा विशाला विन्द्रवारुणी ॥ १५६ ॥ अर्शोनः सूरणः कन्दो गण्डीरस्तु समष्ठिला || कलंब्युपोदिकां स्त्री तु मूलकं हिलमोचिका ॥ १५७ ॥ वास्तुकं शाकभेदाः स्युर्दूर्वा तु शतपर्विका || एर्वारुः” । “उन्मत्तो धुस्तुरिर्वारु: कर्कटि: स्यात् " इति पुंस्काण्डे रत्नकोशात् । कर्कटी " कर्कटि: " द्वे कर्कट्याः कांकडी इति ख्यातायाः ॥ १५५ ॥ इक्ष्वाकु: कटुतुम्बी द्वे कटुतुंब्या: “ दुध्या कडुभोपळा इति ख्यातायाः ” । अत्र इक्ष्वा- कुशब्दः कट्टुकटुतुंब्युभयसाधारण: । "इक्ष्वाकुः कटुतुभ्यां स्त्री सूर्यवंशे नृपे पुमान् " इति कोशान्तरेऽप्युक्तम् | तुम्बी “तुंबिः तुंषा " अलाबू: “अलांबू: आलाबू आलाबुः लाबु' लाबू: " | "अलाबुः स्त्री पिण्डफला तुंबिस्तुबी महा- फला । तुंबा तु वर्तुला लावूनिंबे तुंबी तु लाबुका" इति वाचस्पतिः । “अलावू- स्तुषक: प्रोक्तः " इति चन्द्रः । लाबुकेत्यन्यकोशे । द्वे काळा भोपळा इति ख्यातस्य । अलाबुर्हखान्तोऽपि कचित् । चित्रा गवाक्षी गोडुम्बा त्रीणि गोडम्बाया: "कंवडळ इति ख्यातायाः” । “चित्राऽऽखुपर्णी गोडुम्बा सुभद्रा दन्तिकासु च । मायायां सर्पनक्षत्रे नदीभेदेषु च स्त्रियाम्” इति मेदिनी ।“ गवाक्षी विद्रवारुण्यां गवाक्षो जालके कपौ" इति हैमः । गोदुग्धेति पाठो न दृश्यते कोशेषु । गोदुग्धेति चिभूड इति प्रसिद्धिर्वैद्यके | विशाला इन्द्रवारुणी द्वे इन्द्रवारुण्याः मोठी कंवडळ इति ख्यातायाः ।। १५६ ।। अर्शोनः सूरणः तालव्यादिरपि । कन्द: त्रीणि सूरणस्य | गण्डीर: समठिला द्वे गण्डीरा- ख्यशाकभेदस्य कडू सूरण इति ख्यातस्य । कलंब्यादयः पञ्च शाकभेदाः स्युः एकैकम् । तत्र कलम्बी वेष्वाकृतिः। “कलम्बी तु शतपर्वा कलंबूर्वा सुवीरुषः" इति वाचस्पतिः । “कलम्बी शाकमेदेऽपि स्याहण्डशरयोः पुमान्" इति मेदिनी । उपोदिका " उपोदीकापि " (वाळी ) “थोरमयाळ पोईमाण्डवीवेल" इति प्रसिद्धा । मूलकं मुळा इति ख्यातम् | हिलमोचिका देशान्तरे हलहंची “चाक- चत" इति प्रसिद्धा ॥ १५७ ॥ वास्तुकं “बथुवा " "चन्दनबटुवा " इति प्रसिद्धम् । “वास्तूकमपि " । दूर्वा शतपर्विका “शतपर्णिका " सहस्रवीर्या Diglized by Google