पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

150-154 सटीकामरकोशस्य [ वनौषधिवर्गः विष्वक्सेनप्रिया गृष्टिर्वाराही बदरेत्यपि || मार्कवो भृङ्गराजः स्यात्काकमाची तु वायसी ॥ १५१ ॥ शतपुष्पा सितच्छत्रा तिच्छत्रा मधुरा मिसिः || अवाक्पुष्पी कारवी च सँरणाँ तु प्रसारिणी ॥ १५२ ॥ तस्यां कटंभरा राजबला भद्रबलेत्यपि || जॅनी जतूंका रजनी जतुकृञ्चक्रवर्तिनी ॥ १५३ ॥ संस्पर्शाज्य शटी गन्घमूली षड्डून्थिकेयपि ॥ कचूरोऽपि पलाशोऽथ कारवेल्लः कठिलंकः ॥ १५४ ॥ सुषेवी चाथ कुलकं पटोलस्तिक्तकः पटुः || ११४ विष्वक्सेनप्रिया गृटि: "घृष्टि: " वाराही बदरा चतुष्कं वाराह्या: “वारा- हीकन्द डुकरकन्द इति ख्यातायाः" । मार्कवः भृङ्गराज: “ भृङ्गरजाः” । भृङ्ग इव रजोऽस्य | सांतोऽदतोऽपि । “स्यान्मार्कवो भृङ्गरजो भृङ्गराजः सुजागरः " इति रभसात् । द्वे माका इति ख्यातस्य । काकमाची वायसी द्वे कावळी "काकजंघा " इति ख्यातायाः ॥ १५१ ॥ शतपुष्पा सितच्छत्रा अतिच्छत्रां मधुरा मिसि: “मिसी” अवाक्पुष्पी कारवी सप्तकं शोप इति ख्यातायां शत- पुष्पायाम् । सरणा "सरणी सारणी" । "सरणा सरणी चार्बी कटंभरा महाव- ला" इति रुद्रः । “रुग्भेदे ना प्रसारण्यां स्वल्पनद्यां च सारणी" इति मेदिनी । प्रसारिणी ॥ १५२।। कटंभरा "कटंबरा" राजवला भद्रबला पञ्च प्रसारण्याः (चांद- वेल) "कुब्जप्रसारिणी" इति ख्यातायाः । जनी "जनिः" जतूका "जतुका" प्रसारजनी "रजनिः" जतुकृत् चक्रवर्तिनी ॥ १५३ ॥ संस्पर्शा षट् चक्रवर्तिन्याः चाकवत इति ख्यातायाः । शटी गन्धमूली “गन्धमूला" षड्चन्थिका कर्पूरः 'कर्पूरः कर्बुर: ” पलाशः पञ्च शम्याः कापूरकाचरी, आंबेहळद इति 44 ख्यातायाः । कारवेल्लः कठिल्लकः "कटल्लकः " ।। १५४ ॥ सुषवी "सुसवी सुशवी " त्रीणि कारवेल्लस्य कारली इति ख्यातस्य । कुलकं पटोलः तिक्तकः पटुः चत्वारि पटोल "पडवळ " इति ख्यातस्य । कूष्माण्डकः कर्कारुः द्वे कूष्माण्डस्स "कोहळा इति ख्यातस्य " | उर्वारु: "ईर्वारु: इर्वारु: ईर्वालुः 66 Digitized by Google