पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ४] द्वितीयं काण्डम्.. धमन्यञ्जनकेशी च हनुर्हट्टविलासिनी ॥ शुक्तिः शंखः खुरः कोलदलं नसँमयाढकी ।। १३० ।। काक्षी मृत्खा तुंवरिका मृत्तालकसुराष्ट्रजे || कुटन्नटं दाँशपुरं वानेयं परिपेलवम् ॥ १३१ ।। प्लवगोपुरगोनर्दकैवर्तीमुस्तकानि च ॥ ग्रन्थिपर्ण शुकं बर्हपुष्पं स्थौणेयकुकुरे ॥ १३२ ।। मरुन्माला तु पिशुना स्पृक्का देवी लता लघुः || समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिकेत्यपि ॥ १३३ ॥ 129-133 " हनु: हट्टविलासिनी युक्तिः शंखः खुरः कोलदलं नखं "नखी " सप्त नवा- ख्यगन्धद्रव्मस्य “नखला " इति ख्यातस्य । अत्र हनुरुदन्तः स्त्री, साहचर्यात् । बदरीतुल्पपत्रत्वात्कोलदलम् | आढकी || १३० ॥ काक्षी मृत्या तुवरिका | “वार्षिका मूलिका तूवर्याढकी कुच्छुरा शटी" इति बोपालितात् तूवरिका | मृतालकं “मृतालकं " सुराष्ट्रज षट् तुवरिकायाः तूर इति ख्यातायाः । कुटभटं दाशपुरम् । “दशपुरमिति दशपूरमिति दाशपूरमिति च” । “दशपूर दशपुरं प्लवनं जीविताहयम्” इति वाचस्पतिः । वानेयं परिपेलवम् ॥ १३१ ॥ ध्रुवं गोपुर गोनदे कैवर्तीमुस्तकं “कैवर्तिमुस्तकं कैवर्तमुस्तक " अटकं कैवर्ती- मुस्तकस्य केवडी, “जलमुस्ता, क्षुद्रमोक्षा, मोथा " इति ख्यातस्य । ग्रन्थि- पर्ण शुकम् । “शुको व्याससुते कीरे रावणस्य च भत्रिणि । शिरीषपादये पुंसि ग्रन्थिपर्णे नपुंसकम् ” । बर्हपुष्पम् शुकबईमित्येकमपि नाम | बर्हिपुष्पं बाई: पुष्प नई पुष्पं चेति पृथगपि । स्यौणेयं कुकुरं पश्च गण्ठीवन “मटोरा " इति ख्यातस्य ॥ १३२ || मरुन्माला पिशुना स्पृक्का “पृषोदरा- दित्वात्सलोपे एक्कापि " देवी लता लघुः समुद्रान्ता वधूः कोटिवर्षा लडो- पिका दशकं पिण्डकेति ख्यातायाः स्पृक्कायाः । अत्र मरुन्मालेति संघात- विग्रहीतम् । यदाह वाचस्पतिः । “स्पृका तु ब्राह्मणी देवी मरुन्माला लता लघुः । समुद्रान्ता वधूः कोटिवर्षा लङ्कोपिका मरुत् । सुनिर्माल्यवती माला मोहना कुटिला लता" इति ॥ १३३ ॥ तपत्रिनी जटामांसी जटिला लोमशा मिश्री “मिसिः मिषिः मिषी मसिः मषिः मषी मसी" पत्र जटामांसाः । 44 Digitized by Google