पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

124-129 सटीकामरकोशस्य [ वनौषधिमर्गः पृथ्वीका चन्द्रवालैला निष्कुटिर्बहुलाऽथ सा ।। सूक्ष्मोपकुञ्चिका तुत्या कोरङ्गी त्रिपुटा त्रुटिंः ॥ १२५ ॥ व्याधिः कुष्टं पारिभाव्यं वाप्यं पाकलमुत्पलम् || शंखिनी चोरपुष्पी स्यात्केशिन्यथ वितुन्नकः १२६ ।। झटामलाऽज्झटा ताली शिवा तामलकीति च ॥ प्रपौण्डरीकं पौंडर्यमथ तुम्नः कुबेरकः ॥ १२७ ॥ कुणिः कच्छः कान्तलको नन्दिवृक्षोऽथ राक्षसी ॥ चण्डा घनहरी क्षेमदुष्पत्रगणहासकाः ॥ १२८ ॥ ब्याडांयुधं व्याघ्रनखं करजं चक्रकारकम् || सुषिरा विद्रुमलता कपोतार्निटी नली ॥ १२९ ॥ कोरजी त्रिपुटा त्रुटि: "त्रुटी" इति पञ्च नामानि ॥ १२५ ॥ व्याभिः कुष्टं पारिभाव्यं वाप्यं “व्याप्यं. आप्यं " पाकलं उत्पलं पई कडू कोष्ठ “गोर्डे कोष्ठ " इति ख्यातस्य । शंखिनी चोरपुष्पी केशिनी त्रयं चोर- बल्लया: "चोर शंखाहुली, सांखवेल " इति ख्यातायाः | वितुम्नकः ||१२६|| झटामला अज्झटा ताली शिवा तामलकी पई भूम्यामलक्या: । झटामलेत्यत्र शटेति पृथक् पदं वा । अमलेति छेदः । आह च । तामलक्यामला तालीति । झटा तामलकीति चेति । प्रपौण्डरीकं पौण्डये “पुण्डर्य" द्वे पौण्डर्यस्य । इदं झालपर्णीतुल्यपत्रं ज्ञेयम् । स्थलपत्रमिति गौडाः | तुनः कुबेरकः ॥ १२७ ॥ इणिः “तुणिः ” कच्छः कान्तलकः नन्दिवृक्षः “नन्दीवृक्ष: " पई नन्दिवृक्षस्य “नाम्दरुखी इति ख्यातस्य" । अयमश्वत्थाकारपत्रः । राक्षसी चण्डा घनहरी क्षेम: दुष्पत्रः गणहासकः पई चोराख्यगन्धद्रव्यस्य “चोरऔंवा, किरमाणी जवा, गठोना, गाठीवनमूळ इति ख्यातस्य । गण इत्यप्यस्य नाम " ॥ १२८॥ व्याडायुधं “व्यालायुधं" व्याघनख करजं चक्रकारकं चत्वारि व्याघनख - नामकगन्चद्रष्यस्य "लघुनखला, बाघनख इति ख्यातस्य । " सुषिरा विद्रु- मलता कपोताङ्गिः नटी नली ॥ १२९ ।। धमनी अञ्जनकेशी सत नली- नामक्रगन्नद्रष्यस पवारीति लोके प्रसिद्धस्य । इयं उत्तरपये प्रसिद्धा । 44 Digitized by Google