पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४] द्वितीयं काण्डम्. एलावालुकमैलेयं सुगन्धि हरिवालुकम् || तु ॥ १२२ ॥ वालुकं चाथ पालङ्कयां मुकुन्दः कुन्दकुन्दुरूं ॥ १२१ ॥ बाँलं हीबेरबर्हिष्ठोदीच्यं केशाम्बुनाम च || कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि शैलेयं तालपर्णी तु दैत्या गन्धकुटी मुरा || गन्धिनी गजभक्ष्यों तु सुवहा सुरभी रसा ॥ १२३ ॥ महेरुणा कुन्दुरुकी सॅल्लकी हादिनीति च ॥ अभिज्वालासुभिक्षे तु धातकी धातुपुष्पिका ॥ १२४ ॥ १०७ 102 - 12/ वालुकाख्यगन्धद्रव्यस्य । “वाळूक, कांकडी " इति ख्यातस्येत्यपि मतम् । पालकी मुकुन्दः कुन्दः कुन्दुरु: "मुकुन्द कुन्दुः कुन्दरः " चत्वारि पालकी “पोईशाक वस्तुकाकारा पालख" इति च ख्यातस्य ॥ १२१ ॥ बालं हीबेरं बर्दिष्ठं उदीच्य केशाम्बुनाम पञ्च वाळा इति ख्यातस्य । “बालः" । "बालो ना कुन्तलेऽश्वस्य गजस्यापि च वालधौ ॥ वाच्यलिङ्गोऽर्मके मूर्खे झीबेरे पुनपुंसकम्” इति मेदिनी । केशवाम्बु च तयोर्नाम यस्य तत्केशाम्बुनाम । यावत्केशस्थाम्बुनथ नामानि तानि सर्वाणि बालस्यापीत्यर्थः । कालानुसार्य वृद्धं अश्मपुष्पं शीतशिवम् ॥ १२२ ॥ शैलेयं पश्च शैलैयस्य फूल “शिला- जित" इति ख्यातस्य । तालपर्णी दैत्या गन्धकुटी मुरा गन्धिनी पश्च मुरायाः तालिसपत्र “मोरमांशी " इति ख्यातायाः । गजभक्ष्या "गजभक्षा " सुवहा सुरभी “सुरभी: " । "सुरभि: सल्लकीमातृभिन्नुरागोषु योषिति" इति मेदिनी । सुरभीरसेत्येकमपि पदम् । रसा ॥ १२३ ॥ महेरुणा "महेरणा " कुन्दुरुकी सड़की “शल्लकी सिलकी" । "श्वविद्- दुभेदौ शल्लक्यौ” इति तालव्यादौ रभसः । सल्लकी सिल्लकी डादेति रुद्रः । डादिनी "हादिनी " अष्ट सालई इति ख्यातायाः | अभिज्वाला “ अग्नेर्व्वालेव, रक्तपुष्पत्वात् ।” सुभिक्षा धातकी धातुपुष्पिका "घातृषु- प्पिका " चत्वारि धातक्या: धायफूल “घायटी" इति ख्यातायाः ॥ १२४ ॥ पृथ्वीका चन्द्रवाला एला निष्फुटि: "निष्फुटी" बहुला पश्चर्क एलायाः । सा एला सूक्ष्मा सूक्ष्मपरिमाणा चेत् उपकनिका तुत्था Digized by Google