पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

86-91 सटीकामरकोशल्य [ वनौषघिवर्गः ऋष्यप्रोक्ता शूकशिम्बिः कपिकच्छुच मर्कटी || चित्रोपचित्रा न्यग्रोधी द्रवन्ती शम्बरी वृषा ॥ ८७ ॥ प्रत्यक श्रेणी सुतश्रेणी रण्डी मूषिकपर्ण्यपि ।। अपामार्गः शैखरिको घाँमार्गवमयूरकौ ॥ ८८ ॥ प्रत्यकपर्णी केशपर्णी किणिही खरमञ्जरी ॥ हँझिका ब्राह्मणी पद्मा भार्गी ब्राह्मणयष्टिका ॥ ८९ ॥ अङ्गारवल्ली बालेयशाकबर्बरवर्धकाः ॥ मञ्जिष्ठा विकसाँ जिङ्गी समङ्गा कालमेषिका ।। ९० ।। मण्डूकपर्णी मण्डीरी भण्डी योजनवलचंपि ॥ यासो यवासो दुःस्पर्शो धन्वयांसः कुनाशकः ॥ ९९ ।। रौदनी कच्छुराऽनन्ता समुद्रान्ता दुरालभा || १०० · काद्वितालव्या । शुकशिम्यापि । “ मर्कटी शुकशिम्बा च " इति वाचस्पतिः । कपिकच्छुः “कपिकच्छूः ” मर्कटी नब कुवली “कुहिरी " इति ख्यातायाम् । मर्कटतुल्यलोमयुक्तत्वान्मर्कटी । यत्स्पर्शेन कण्डरुत्पद्यतेऽतः कण्हरा | चित्रा उपचित्रा न्यग्रोधी द्रवन्ती शम्बरी वृषा ॥ ८७ ॥ प्रत्यक्श्रेणी सुतश्रेणी रण्डा “चण्डा”। “प्रत्यक्श्रेणी वृषा चण्डा पुत्रश्रेण्याखुपर्णिका” इति निषण्दुः । मूषि- कपर्णी दश मूषिकपर्ण्या: उंदीरकानी इति ख्यातायाः । अपामार्गः शैखरिकः धामार्गवः “अघामार्गवः” । “अघामार्गवोऽपामार्गः कोशातकी च इति व्यर्थे । मयूरकः ।। ८८ ॥ प्रत्यकूपर्णी केशपर्णी "कीशपर्णी " । कपिलोम- तुल्यानि लोमशानि पर्णान्यस्याः । किणिही खरमञ्जरि अटकं अपा- मार्गस्य आघाडा इति ख्यातस्य । हञ्जिका "फजिका " ब्राह्मणी पद्मा भार्गी ब्राह्मणयष्टिका ।। ८९ ॥ अङ्गारवल्ली वालेयशाक: बर्बरः वर्धकः नवर्क मार्ग्या: भारंग इति ख्यातायाः । मञ्जिष्ठा विकसा "विकषा" जिङ्गी समङ्गा कालमेषिका “कालमेशिका " ||९० ॥ मण्डूकपर्णी मण्डीरी "मण्डिरी" । "रक्ता मण्डिरिका च" इतीन्दुः भण्डी योजनबल्ली नवकं मञ्जिष्ठायाः | योजन- पर्ण्यपीति पाठः | यासः यवासः दुःस्पर्शः धन्वयासः “ धनुर्यासः " इना- शकः ॥ ९१ ।। रोदनी "चोदनी" कच्छुरा अनन्ता समुद्रान्ता दुरालभा दशकं Digtized by Google