पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| ! | द्वितीयं काण्डम्. पुत्रिपर्णी पृथक्पर्णी चित्रपर्ण्यविल्लिका || १२ || क्रोष्टविन्ना सिंहपुच्छी कलेशी घावनी गुहा ॥ निदिग्धिका स्पृशी व्याघ्री बृहती कण्टकारिका ॥ १३ ॥ प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिकेत्यपि ॥ नीली काला क्लीतकिका ग्रामीणा मधुपर्णिका ॥ ९४ ॥ रजनी श्रीफली तुत्या द्रोणी दोलॉ च नीलिनी ॥ अवल्गुजः सोमराजी सुवलिः सोमवलिका ॥ १५ ॥ कालमेषी कृष्णफला बाऊंची प्रतिफल्यपि ॥ कृष्णोपकुल्या वैदेही मागघी चपला कणा ॥ ९६ ॥ उषणा पिप्पली शौण्डी कोलाज्य करिपिप्पली ॥ कपिवली कोलवली श्रेयसी वशिरः पुमान् ॥ १७ ॥ १०१ 44 91-97 धन्वयासस्य घमासा इति ख्यातस्य । पृश्निपर्णी पृथक्पर्णी चित्रपर्णी अर बल्लिका "अद्विपर्णिकेति पाठः " || ९२ ॥ क्रोष्टुविभा सिंहपुच्छी कलशी “कलशिः " घावनी “धावनिः" गुहा नवकं सिंहपुच्छया: डवला "पिठ - " इति ख्यातायाः । निदिग्धिका स्पृशी व्याघ्री बृहती कण्टकारिका ॥ ९३ ॥ प्रचोदनी कुली क्षुद्रा दुःस्पर्शा राष्ट्रिका दशकं कण्टकारिकायाः रिक्जी इति ख्यातायाः । नीली काला क्लीतकिका ग्रामीणा मधुपर्णिका ।। ९४ ।। रञ्जनी श्रीफली तुत्था द्रोणी "तूणी" । "तूणीनील्यां निषङ्गे ना" इति मेदिनी । “तूणी तु नील्यां तूणा निषङ्गके' इति विश्वप्रकाशः । दोला "मेला" । "तुत्था श्रीफलिका मेला सारवाही च रञ्जनी" इति निघण्टुः नीलि- नी एकादश नील्याः । इयं वस्त्रादिरञ्जनकारिणी कृष्णवर्णा । अवलगुजः सोम- राजी सुवलिः सोमवल्लिका ॥ ९५ ।। कालमेषी “कालमेशी" कृष्णफला बाइची "वागुजी" पूतिफली अष्टकं बाकुची, बावंची इति ख्यातायाः । सोमराजीशब्दः ङीषन्त इमन्तथ | कृष्णा उपकुल्या वैदेही मागधी चपला कणा ।। ९६ ।। उषणा " ऊषणा " पिप्पली "पिप्पलिः " शौण्डी कोला दशकं पिप्पल्याः । करिपिप्पली कपिबल्ली कोलबल्ली श्रेयसी वशिरः । “ दन्त्यमध्योअप " पश्च गजपिप्पल्माः ॥ ९७ ।। चयं “चण्या Digitized by Google