"ऋग्वेदः सूक्तं ८.३२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ८, ॥ : replace
(लघु) Yann ८, । : replace
पङ्क्तिः १: पङ्क्तिः १:
पर कर्तान्य रजीषिणः कण्वा इन्द्रस्य गाथया |
पर कर्तान्य रजीषिणः कण्वा इन्द्रस्य गाथया
मदे सोमस्य वोचत ॥
मदे सोमस्य वोचत ॥
यः सर्बिन्दमनर्शनिं पिप्रुं दासमहीशुवम |
यः सर्बिन्दमनर्शनिं पिप्रुं दासमहीशुवम
वधीदुग्रो रिणन्नपः ॥
वधीदुग्रो रिणन्नपः ॥
नयर्बुदस्य विष्टपं वर्ष्माणं बर्हतस्तिर |
नयर्बुदस्य विष्टपं वर्ष्माणं बर्हतस्तिर
कर्षे तदिन्द्र पौंस्यम ॥
कर्षे तदिन्द्र पौंस्यम ॥


परति शरुताय वो धर्षत तूर्णाशं न गिरेरधि |
परति शरुताय वो धर्षत तूर्णाशं न गिरेरधि
हुवेसुशिप्रमूतये ॥
हुवेसुशिप्रमूतये ॥
स गोरश्वस्य वि वरजं मन्दानः सोम्येभ्यः |
स गोरश्वस्य वि वरजं मन्दानः सोम्येभ्यः
पुरं नशूर दर्षसि ॥
पुरं नशूर दर्षसि ॥
यदि मे रारणः सुत उक्थे वा दधसे चनः |
यदि मे रारणः सुत उक्थे वा दधसे चनः
आरादुपस्वधा गहि ॥
आरादुपस्वधा गहि ॥


वयं घा ते अपि षमसि सतोतार इन्द्र गिर्वणः |
वयं घा ते अपि षमसि सतोतार इन्द्र गिर्वणः
तवं नो जिन्व सोमपाः ॥
तवं नो जिन्व सोमपाः ॥
उत नः पितुमा भर संरराणो अविक्षितम |
उत नः पितुमा भर संरराणो अविक्षितम
मघवन भूरि ते वसु ॥
मघवन भूरि ते वसु ॥
उत नो गोमतस कर्धि हिरण्यवतो अश्विनः |
उत नो गोमतस कर्धि हिरण्यवतो अश्विनः
इळाभिः सं रभेमहि ॥
इळाभिः सं रभेमहि ॥


बर्बदुक्थं हवामहे सर्प्रकरस्नमूतये |
बर्बदुक्थं हवामहे सर्प्रकरस्नमूतये
साधु कर्ण्वन्तमवसे ॥
साधु कर्ण्वन्तमवसे ॥
यः संस्थे चिच्छतक्रतुरादीं कर्णोति वर्त्रहा |
यः संस्थे चिच्छतक्रतुरादीं कर्णोति वर्त्रहा
जरित्र्भ्यः पुरूवसुः ॥
जरित्र्भ्यः पुरूवसुः ॥
स नः शक्रश्चिदा शकद दानवानन्तराभरः |
स नः शक्रश्चिदा शकद दानवानन्तराभरः
इन्द्रोविश्वाभिरूतिभिः ॥
इन्द्रोविश्वाभिरूतिभिः ॥


यो रायो.अवनिर्महान सुपारः सुन्वतः सखा |
यो रायो.अवनिर्महान सुपारः सुन्वतः सखा
तमिन्द्रमभि गायत ॥
तमिन्द्रमभि गायत ॥
आयन्तारं महि सथिरं पर्तनासु शरवोजितम |
आयन्तारं महि सथिरं पर्तनासु शरवोजितम
भूरेरीशानमोजसा ॥
भूरेरीशानमोजसा ॥
नकिरस्य शचीनां नियन्ता सून्र्तानाम |
नकिरस्य शचीनां नियन्ता सून्र्तानाम
नकिर्वक्ता नदादिति ॥
नकिर्वक्ता नदादिति ॥


न नूनं बरह्मणां रणं पराशूनामस्ति सुन्वताम |
न नूनं बरह्मणां रणं पराशूनामस्ति सुन्वताम
न सोमो अप्रता पपे ॥
न सोमो अप्रता पपे ॥
पन्य इदुप गायत पन्य उक्थानि शंसत |
पन्य इदुप गायत पन्य उक्थानि शंसत
बरह्मा कर्णोतपन्य इत ॥
बरह्मा कर्णोतपन्य इत ॥
पन्य आ दर्दिरच्छता सहस्रा वाज्यव्र्तः |
पन्य आ दर्दिरच्छता सहस्रा वाज्यव्र्तः
इन्द्रो यो यज्वनो वर्धः ॥
इन्द्रो यो यज्वनो वर्धः ॥


वि षू चर सवधा अनु कर्ष्टीनामन्वाहुवः |
वि षू चर सवधा अनु कर्ष्टीनामन्वाहुवः
इन्द्र पिब सुतानाम ॥
इन्द्र पिब सुतानाम ॥
पिब सवधैनवानामुत यस्तुग्र्ये सचा |
पिब सवधैनवानामुत यस्तुग्र्ये सचा
उतायमिन्द्र यस्तव ॥
उतायमिन्द्र यस्तव ॥
अतीहि मन्युषाविणं सुषुवांसमुपारणे |
अतीहि मन्युषाविणं सुषुवांसमुपारणे
इमं रातंसुतं पिब ॥
इमं रातंसुतं पिब ॥


इहि तिस्रः परावत इहि पञ्च जनानति |
इहि तिस्रः परावत इहि पञ्च जनानति
धेना इन्द्रावचाकशत ॥
धेना इन्द्रावचाकशत ॥
सूर्यो रश्मिं यथा सर्जा तवा यछन्तु मे गिरः |
सूर्यो रश्मिं यथा सर्जा तवा यछन्तु मे गिरः
निम्नमापो न सध्र्यक ॥
निम्नमापो न सध्र्यक ॥
अध्वर्यवा तु हि षिञ्च सोमं वीराय शिप्रिणे |
अध्वर्यवा तु हि षिञ्च सोमं वीराय शिप्रिणे
भरासुतस्य पीतये ॥
भरासुतस्य पीतये ॥


य उद्नः फलिगं भिनन नयक सिन्धून्रवास्र्जत |
य उद्नः फलिगं भिनन नयक सिन्धून्रवास्र्जत
यो गोषुपक्वं धारयत ॥
यो गोषुपक्वं धारयत ॥
अहन वर्त्रं रचीषम और्णवाभमहीशुवम |
अहन वर्त्रं रचीषम और्णवाभमहीशुवम
हिमेनाविध्यदर्बुदम ॥
हिमेनाविध्यदर्बुदम ॥
पर व उग्राय निष्टुरे.अषाळ्हाय परसक्षिणे |
पर व उग्राय निष्टुरे.अषाळ्हाय परसक्षिणे
देवत्तं बरह्म गायत ॥
देवत्तं बरह्म गायत ॥


यो विश्वान्यभि वरता सोमस्य मदे अन्धसः |
यो विश्वान्यभि वरता सोमस्य मदे अन्धसः
इन्द्रो देवेषु चेतति ॥
इन्द्रो देवेषु चेतति ॥
इह तया सधमाद्या हरी हिरण्यकेश्या |
इह तया सधमाद्या हरी हिरण्यकेश्या
वोळ्हामभि परयो हितम ॥
वोळ्हामभि परयो हितम ॥
अर्वाञ्चं तवा पुरुष्टुत परियमेधस्तुता हरी |
अर्वाञ्चं तवा पुरुष्टुत परियमेधस्तुता हरी
सोमपेयायवक्षतः ॥
सोमपेयायवक्षतः ॥

२२:१२, २३ जनवरी २००६ इत्यस्य संस्करणं

पर कर्तान्य रजीषिणः कण्वा इन्द्रस्य गाथया । मदे सोमस्य वोचत ॥ यः सर्बिन्दमनर्शनिं पिप्रुं दासमहीशुवम । वधीदुग्रो रिणन्नपः ॥ नयर्बुदस्य विष्टपं वर्ष्माणं बर्हतस्तिर । कर्षे तदिन्द्र पौंस्यम ॥

परति शरुताय वो धर्षत तूर्णाशं न गिरेरधि । हुवेसुशिप्रमूतये ॥ स गोरश्वस्य वि वरजं मन्दानः सोम्येभ्यः । पुरं नशूर दर्षसि ॥ यदि मे रारणः सुत उक्थे वा दधसे चनः । आरादुपस्वधा गहि ॥

वयं घा ते अपि षमसि सतोतार इन्द्र गिर्वणः । तवं नो जिन्व सोमपाः ॥ उत नः पितुमा भर संरराणो अविक्षितम । मघवन भूरि ते वसु ॥ उत नो गोमतस कर्धि हिरण्यवतो अश्विनः । इळाभिः सं रभेमहि ॥

बर्बदुक्थं हवामहे सर्प्रकरस्नमूतये । साधु कर्ण्वन्तमवसे ॥ यः संस्थे चिच्छतक्रतुरादीं कर्णोति वर्त्रहा । जरित्र्भ्यः पुरूवसुः ॥ स नः शक्रश्चिदा शकद दानवानन्तराभरः । इन्द्रोविश्वाभिरूतिभिः ॥

यो रायो.अवनिर्महान सुपारः सुन्वतः सखा । तमिन्द्रमभि गायत ॥ आयन्तारं महि सथिरं पर्तनासु शरवोजितम । भूरेरीशानमोजसा ॥ नकिरस्य शचीनां नियन्ता सून्र्तानाम । नकिर्वक्ता नदादिति ॥

न नूनं बरह्मणां रणं पराशूनामस्ति सुन्वताम । न सोमो अप्रता पपे ॥ पन्य इदुप गायत पन्य उक्थानि शंसत । बरह्मा कर्णोतपन्य इत ॥ पन्य आ दर्दिरच्छता सहस्रा वाज्यव्र्तः । इन्द्रो यो यज्वनो वर्धः ॥

वि षू चर सवधा अनु कर्ष्टीनामन्वाहुवः । इन्द्र पिब सुतानाम ॥ पिब सवधैनवानामुत यस्तुग्र्ये सचा । उतायमिन्द्र यस्तव ॥ अतीहि मन्युषाविणं सुषुवांसमुपारणे । इमं रातंसुतं पिब ॥

इहि तिस्रः परावत इहि पञ्च जनानति । धेना इन्द्रावचाकशत ॥ सूर्यो रश्मिं यथा सर्जा तवा यछन्तु मे गिरः । निम्नमापो न सध्र्यक ॥ अध्वर्यवा तु हि षिञ्च सोमं वीराय शिप्रिणे । भरासुतस्य पीतये ॥

य उद्नः फलिगं भिनन नयक सिन्धून्रवास्र्जत । यो गोषुपक्वं धारयत ॥ अहन वर्त्रं रचीषम और्णवाभमहीशुवम । हिमेनाविध्यदर्बुदम ॥ पर व उग्राय निष्टुरे.अषाळ्हाय परसक्षिणे । देवत्तं बरह्म गायत ॥

यो विश्वान्यभि वरता सोमस्य मदे अन्धसः । इन्द्रो देवेषु चेतति ॥ इह तया सधमाद्या हरी हिरण्यकेश्या । वोळ्हामभि परयो हितम ॥ अर्वाञ्चं तवा पुरुष्टुत परियमेधस्तुता हरी । सोमपेयायवक्षतः ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.३२&oldid=9004" इत्यस्माद् प्रतिप्राप्तम्