"ऋग्वेदः सूक्तं ४.१२" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann regex ४ : regexp
(लघु) Yann ४ : replace
पङ्क्तिः १: पङ्क्तिः १:
{{Rig Veda|४}}
{{Rig Veda2|[[ऋग्वेदः मण्डल ]]}}


<div class="verse">
<div class="verse">

२०:१२, २५ जनवरी २००६ इत्यस्य संस्करणं


ऋग्वेदः सूक्तं ४.१२


यस तवाम अग्न इनधते यतस्रुक तरिस ते अन्नं कर्णवत सस्मिन्न अहन । 
स सु दयुम्नैर अभ्य अस्तु परसक्षत तव करत्वा जातवेदश चिकित्वान ॥ 
इध्मं यस ते जभरच छश्रमाणो महो अग्ने अनीकम आ सपर्यन । 
स इधानः परति दोषाम उषासम पुष्यन रयिं सचते घनन्न अमित्रान ॥ 
अग्निर ईशे बर्हतः कषत्रियस्याग्निर वाजस्य परमस्य रायः । 
दधाति रत्नं विधते यविष्ठो वय आनुषङ मर्त्याय सवधावान ॥ 

यच चिद धि ते पुरुषत्रा यविष्ठाचित्तिभिश चक्र्मा कच चिद आगः । 
कर्धी षव अस्मां अदितेर अनागान वय एनांसि शिश्रथो विष्वग अग्ने ॥ 
महश चिद अग्न एनसो अभीक ऊर्वाद देवानाम उत मर्त्यानाम । 
मा ते सखायः सदम इद रिषाम यछा तोकाय तनयाय शं योः ॥ 
यथा ह तयद वसवो गौर्यं चित पदि षिताम अमुञ्चता यजत्राः । 
एवो षव अस्मन मुञ्चता वय अंहः पर तार्य अग्ने परतरं न आयुः ॥
"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१२&oldid=6528" इत्यस्माद् प्रतिप्राप्तम्