"ऋग्वेदः सूक्तं ४.१०" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann ४, ॥ : replace
(लघु) Yann ४, । : replace
पङ्क्तिः १: पङ्क्तिः १:
अग्ने तम अद्याश्वं न सतोमैः करतुं न भद्रं हर्दिस्प्र्शम |
अग्ने तम अद्याश्वं न सतोमैः करतुं न भद्रं हर्दिस्प्र्शम
रध्यामा त ओहैः ॥
रध्यामा त ओहैः ॥
अधा हय अग्ने करतोर भद्रस्य दक्षस्य साधोः |
अधा हय अग्ने करतोर भद्रस्य दक्षस्य साधोः
रथीर रतस्य बर्हतो बभूथ ॥
रथीर रतस्य बर्हतो बभूथ ॥
एभिर नो अर्कैर भवा नो अर्वाङ सवर ण जयोतिः |
एभिर नो अर्कैर भवा नो अर्वाङ सवर ण जयोतिः
अग्ने विश्वेभिः सुमना अनीकैः ॥
अग्ने विश्वेभिः सुमना अनीकैः ॥
आभिष टे अद्य गीर्भिर गर्णन्तो ऽगने दाशेम |
आभिष टे अद्य गीर्भिर गर्णन्तो ऽगने दाशेम
पर ते दिवो न सतनयन्ति शुष्माः ॥
पर ते दिवो न सतनयन्ति शुष्माः ॥


तव सवादिष्ठाग्ने संद्र्ष्टिर इदा चिद अह्न इदा चिद अक्तोः |
तव सवादिष्ठाग्ने संद्र्ष्टिर इदा चिद अह्न इदा चिद अक्तोः
शरिये रुक्मो न रोचत उपाके ॥
शरिये रुक्मो न रोचत उपाके ॥
घर्तं न पूतं तनूर अरेपाः शुचि हिरण्यम |
घर्तं न पूतं तनूर अरेपाः शुचि हिरण्यम
तत ते रुक्मो न रोचत सवधावः ॥
तत ते रुक्मो न रोचत सवधावः ॥
कर्तं चिद धि षमा सनेमि दवेषो ऽगन इनोषि मर्तात |
कर्तं चिद धि षमा सनेमि दवेषो ऽगन इनोषि मर्तात
इत्था यजमानाद रतावः ॥
इत्था यजमानाद रतावः ॥
शिवा नः सख्या सन्तु भरात्राग्ने देवेषु युष्मे |
शिवा नः सख्या सन्तु भरात्राग्ने देवेषु युष्मे
सा नो नाभिः सदने सस्मिन्न ऊधन ॥
सा नो नाभिः सदने सस्मिन्न ऊधन ॥

२०:१५, २३ जनवरी २००६ इत्यस्य संस्करणं

अग्ने तम अद्याश्वं न सतोमैः करतुं न भद्रं हर्दिस्प्र्शम । रध्यामा त ओहैः ॥ अधा हय अग्ने करतोर भद्रस्य दक्षस्य साधोः । रथीर रतस्य बर्हतो बभूथ ॥ एभिर नो अर्कैर भवा नो अर्वाङ सवर ण जयोतिः । अग्ने विश्वेभिः सुमना अनीकैः ॥ आभिष टे अद्य गीर्भिर गर्णन्तो ऽगने दाशेम । पर ते दिवो न सतनयन्ति शुष्माः ॥

तव सवादिष्ठाग्ने संद्र्ष्टिर इदा चिद अह्न इदा चिद अक्तोः । शरिये रुक्मो न रोचत उपाके ॥ घर्तं न पूतं तनूर अरेपाः शुचि हिरण्यम । तत ते रुक्मो न रोचत सवधावः ॥ कर्तं चिद धि षमा सनेमि दवेषो ऽगन इनोषि मर्तात । इत्था यजमानाद रतावः ॥ शिवा नः सख्या सन्तु भरात्राग्ने देवेषु युष्मे । सा नो नाभिः सदने सस्मिन्न ऊधन ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.१०&oldid=6509" इत्यस्माद् प्रतिप्राप्तम्