"ऋग्वेदः सूक्तं ३.३३" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yann : replace
(लघु) Yann । : replace
पङ्क्तिः १: पङ्क्तिः १:
पर पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने |
पर पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने
गावेव शुभ्रे मातरा रिहाणे विपाट छुतुद्री पयसाजवेते ॥
गावेव शुभ्रे मातरा रिहाणे विपाट छुतुद्री पयसाजवेते ॥
इन्द्रेषिते परसवं भिक्षमाणे अछा समुद्रं रथ्येव याथः |
इन्द्रेषिते परसवं भिक्षमाणे अछा समुद्रं रथ्येव याथः
समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे ॥
समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे ॥
अछा सिन्धुं मात्र्तमामयासं विपाशमुर्वीं सुभगामगन्म |
अछा सिन्धुं मात्र्तमामयासं विपाशमुर्वीं सुभगामगन्म
वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती ॥
वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती ॥
एन वयं पयसा पिन्वमाना अनु योनिं देवक्र्तं चरन्तीः |
एन वयं पयसा पिन्वमाना अनु योनिं देवक्र्तं चरन्तीः
न वर्तवे परसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति ॥
न वर्तवे परसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति ॥


रमध्वं मे वचसे सोम्याय रतावरीरुप मुहूर्तमेवैः |
रमध्वं मे वचसे सोम्याय रतावरीरुप मुहूर्तमेवैः
पर सिन्धुमछा बर्हती मनीषावस्युरह्वे कुशिकस्य सूनुः ॥
पर सिन्धुमछा बर्हती मनीषावस्युरह्वे कुशिकस्य सूनुः ॥
इन्द्रो अस्मानरदद वज्रबाहुरपाहन वर्त्रं परिधिं नदीनाम |
इन्द्रो अस्मानरदद वज्रबाहुरपाहन वर्त्रं परिधिं नदीनाम
देवो.अनयत सवित सुपाणिस्तस्य वयं परसवे याम उर्वीः ॥
देवो.अनयत सवित सुपाणिस्तस्य वयं परसवे याम उर्वीः ॥
परवाच्यं शश्वधा वीर्यं तदिन्द्रस्य कर्म यदहिंविव्र्श्चत |
परवाच्यं शश्वधा वीर्यं तदिन्द्रस्य कर्म यदहिंविव्र्श्चत
वि वज्रेण परिषदो जघानायन्नापो.अयनमिछमानाः ॥
वि वज्रेण परिषदो जघानायन्नापो.अयनमिछमानाः ॥
एतद वचो जरितर्मापि मर्ष्ठा आ यत ते घोषानुत्तरा युगानि |
एतद वचो जरितर्मापि मर्ष्ठा आ यत ते घोषानुत्तरा युगानि
उक्थेषु कारो परति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते ॥
उक्थेषु कारो परति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते ॥


ओ षु सवसारः कारवे शर्णोत ययौ वो दूरादनसा रथेन |
ओ षु सवसारः कारवे शर्णोत ययौ वो दूरादनसा रथेन
नि षू नमध्वं भवता सुपारा अधोक्षाः सिन्धवःस्रोत्याभिः ॥
नि षू नमध्वं भवता सुपारा अधोक्षाः सिन्धवःस्रोत्याभिः ॥
आ ते कारो शर्णवामा वचांसि ययाथ दूरादनसा रथेन |
आ ते कारो शर्णवामा वचांसि ययाथ दूरादनसा रथेन
नि ते नंसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते ॥
नि ते नंसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते ॥
यदङग तवा भरताः सन्तरेयुर्गव्यन गराम इषित इन्द्रजूतः |
यदङग तवा भरताः सन्तरेयुर्गव्यन गराम इषित इन्द्रजूतः
अर्षादह परसवः सर्गतक्त आ वो वर्णे सुमतिं यज्ञियानाम ॥
अर्षादह परसवः सर्गतक्त आ वो वर्णे सुमतिं यज्ञियानाम ॥
अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनाम |
अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनाम
पर पिन्वध्वमिषयन्तीः सुराधा आ वक्षणाः पर्णध्वं यात शीभम ॥
पर पिन्वध्वमिषयन्तीः सुराधा आ वक्षणाः पर्णध्वं यात शीभम ॥
उद व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत |
उद व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत
मादुष्क्र्तौ वयेनसाघ्न्यौ शूनमारताम ॥
मादुष्क्र्तौ वयेनसाघ्न्यौ शूनमारताम ॥



१९:५२, २३ जनवरी २००६ इत्यस्य संस्करणं

पर पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने । गावेव शुभ्रे मातरा रिहाणे विपाट छुतुद्री पयसाजवेते ॥ इन्द्रेषिते परसवं भिक्षमाणे अछा समुद्रं रथ्येव याथः । समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे ॥ अछा सिन्धुं मात्र्तमामयासं विपाशमुर्वीं सुभगामगन्म । वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती ॥ एन वयं पयसा पिन्वमाना अनु योनिं देवक्र्तं चरन्तीः । न वर्तवे परसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति ॥

रमध्वं मे वचसे सोम्याय रतावरीरुप मुहूर्तमेवैः । पर सिन्धुमछा बर्हती मनीषावस्युरह्वे कुशिकस्य सूनुः ॥ इन्द्रो अस्मानरदद वज्रबाहुरपाहन वर्त्रं परिधिं नदीनाम । देवो.अनयत सवित सुपाणिस्तस्य वयं परसवे याम उर्वीः ॥ परवाच्यं शश्वधा वीर्यं तदिन्द्रस्य कर्म यदहिंविव्र्श्चत । वि वज्रेण परिषदो जघानायन्नापो.अयनमिछमानाः ॥ एतद वचो जरितर्मापि मर्ष्ठा आ यत ते घोषानुत्तरा युगानि । उक्थेषु कारो परति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते ॥

ओ षु सवसारः कारवे शर्णोत ययौ वो दूरादनसा रथेन । नि षू नमध्वं भवता सुपारा अधोक्षाः सिन्धवःस्रोत्याभिः ॥ आ ते कारो शर्णवामा वचांसि ययाथ दूरादनसा रथेन । नि ते नंसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते ॥ यदङग तवा भरताः सन्तरेयुर्गव्यन गराम इषित इन्द्रजूतः । अर्षादह परसवः सर्गतक्त आ वो वर्णे सुमतिं यज्ञियानाम ॥ अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनाम । पर पिन्वध्वमिषयन्तीः सुराधा आ वक्षणाः पर्णध्वं यात शीभम ॥ उद व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत । मादुष्क्र्तौ वयेनसाघ्न्यौ शूनमारताम ॥


"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_३.३३&oldid=6192" इत्यस्माद् प्रतिप्राप्तम्