"ऋग्वेदः सूक्तं १.१४७" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
पङ्क्तिः १: पङ्क्तिः १:
कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः |
कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः |
उभे यत तोके तनये दधाना रतस्य सामन रणयन्तदेवाः ||
उभे यत तोके तनये दधाना रतस्य सामन रणयन्तदेवाः
बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य परभ्र्तस्य सवधावः |
बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य परभ्र्तस्य सवधावः |
पीयति तवो अनु तवो गर्णाति वन्दारुस्ते तन्वं वन्देग्ने ||
पीयति तवो अनु तवो गर्णाति वन्दारुस्ते तन्वं वन्देग्ने
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन |
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन |
ररक्ष तान सुक्र्तो विश्ववेदा दिप्सन्त इद रिपवो नाह देभुः ||
ररक्ष तान सुक्र्तो विश्ववेदा दिप्सन्त इद रिपवो नाह देभुः
यो नो अग्ने अररिवानघायुररातीवा मर्चयति दवयेन |
यो नो अग्ने अररिवानघायुररातीवा मर्चयति दवयेन |
मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मर्क्षीष्ट तन्वं दुरुक्तैः ||
मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मर्क्षीष्ट तन्वं दुरुक्तैः
उत वा यः सहस्य परविद्वान मर्तो मर्तं मर्चयति दवयेन |
उत वा यः सहस्य परविद्वान मर्तो मर्तं मर्चयति दवयेन |
अतः पाहि सतवमान सतुवन्तमग्ने माकिर्नो दुरिताय धायीः ||
अतः पाहि सतवमान सतुवन्तमग्ने माकिर्नो दुरिताय धायीः

१८:५९, २३ जनवरी २००६ इत्यस्य संस्करणं

कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः | उभे यत तोके तनये दधाना रतस्य सामन रणयन्तदेवाः ॥ बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य परभ्र्तस्य सवधावः | पीयति तवो अनु तवो गर्णाति वन्दारुस्ते तन्वं वन्देग्ने ॥ ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन | ररक्ष तान सुक्र्तो विश्ववेदा दिप्सन्त इद रिपवो नाह देभुः ॥ यो नो अग्ने अररिवानघायुररातीवा मर्चयति दवयेन | मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मर्क्षीष्ट तन्वं दुरुक्तैः ॥ उत वा यः सहस्य परविद्वान मर्तो मर्तं मर्चयति दवयेन | अतः पाहि सतवमान सतुवन्तमग्ने माकिर्नो दुरिताय धायीः ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१४७&oldid=5183" इत्यस्माद् प्रतिप्राप्तम्