"ऋग्वेदः सूक्तं १.१०४" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १: पङ्क्तिः १:
योनिष ट इन्द्र निषदे अकारि तमा नि षीद सवानो नार्वा |
योनिष ट इन्द्र निषदे अकारि तमा नि षीद सवानो नार्वा
विमुच्य वयो.अवसायाश्वान दोषा वस्तोर्वहीयसः परपित्वे ॥
विमुच्य वयो.अवसायाश्वान दोषा वस्तोर्वहीयसः परपित्वे ॥
ओ तये नर इन्द्रमूतये गुर्नू चित तान सद्यो अध्वनो जगम्यात |
ओ तये नर इन्द्रमूतये गुर्नू चित तान सद्यो अध्वनो जगम्यात
देवासो मन्युं दासस्य शचम्नन ते न आ वक्षन सुविताय वर्णम ॥
देवासो मन्युं दासस्य शचम्नन ते न आ वक्षन सुविताय वर्णम ॥
अव तमन भरते केतवेदा अव तमना भरते फेनमुदन |
अव तमन भरते केतवेदा अव तमना भरते फेनमुदन
कषीरेण सनातः कुयवस्य योषे हते ते सयातां परवणे शिफायाः ॥
कषीरेण सनातः कुयवस्य योषे हते ते सयातां परवणे शिफायाः ॥
युयोप नाभिरुपरस्यायोः पर पूर्वाभिस्तिरते राष्टि शूरः |
युयोप नाभिरुपरस्यायोः पर पूर्वाभिस्तिरते राष्टि शूरः
अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते ॥
अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते ॥
परति यत सया नीथादर्शि दस्योरोको नाछा सदनं जानती गात |
परति यत सया नीथादर्शि दस्योरोको नाछा सदनं जानती गात
अध समा नो मघवञ्चर्क्र्तादिन मा नो मघेव निष्षपी परा दाः ॥
अध समा नो मघवञ्चर्क्र्तादिन मा नो मघेव निष्षपी परा दाः ॥
स तवं न इन्द्र सूर्ये सो अप्स्वनागास्त्व आ भज जीवशंसे |
स तवं न इन्द्र सूर्ये सो अप्स्वनागास्त्व आ भज जीवशंसे
मान्तरां भुजमा रीरिषो नः शरद्धितं ते महत इन्द्रियाय ॥
मान्तरां भुजमा रीरिषो नः शरद्धितं ते महत इन्द्रियाय ॥
अधा मन्ये शरत ते अस्मा अधायि वर्षा चोदस्व महते धनाय |
अधा मन्ये शरत ते अस्मा अधायि वर्षा चोदस्व महते धनाय
मा नो अक्र्ते पुरुहूत योनाविन्द्र कषुध्यद्भ्यो वय आसुतिं दाः ॥
मा नो अक्र्ते पुरुहूत योनाविन्द्र कषुध्यद्भ्यो वय आसुतिं दाः ॥
मा नो वधीरिन्द्र मा परा दा मा नः परिया भोजनानि पर मोषीः |
मा नो वधीरिन्द्र मा परा दा मा नः परिया भोजनानि पर मोषीः
आण्डा मा नो मघवञ्छक्र निर्भेन मा नः पात्रा भेत सहजानुषाणि ॥
आण्डा मा नो मघवञ्छक्र निर्भेन मा नः पात्रा भेत सहजानुषाणि ॥
अर्वां एहि सोमकामं तवाहुरयं सुतस्तस्य पिबा मदाय |
अर्वां एहि सोमकामं तवाहुरयं सुतस्तस्य पिबा मदाय
उरुव्यचा जथर आ वर्षस्व पितेव नः शर्णुहि हूयमानः ॥
उरुव्यचा जथर आ वर्षस्व पितेव नः शर्णुहि हूयमानः ॥

१९:२८, २३ जनवरी २००६ इत्यस्य संस्करणं

योनिष ट इन्द्र निषदे अकारि तमा नि षीद सवानो नार्वा । विमुच्य वयो.अवसायाश्वान दोषा वस्तोर्वहीयसः परपित्वे ॥ ओ तये नर इन्द्रमूतये गुर्नू चित तान सद्यो अध्वनो जगम्यात । देवासो मन्युं दासस्य शचम्नन ते न आ वक्षन सुविताय वर्णम ॥ अव तमन भरते केतवेदा अव तमना भरते फेनमुदन । कषीरेण सनातः कुयवस्य योषे हते ते सयातां परवणे शिफायाः ॥ युयोप नाभिरुपरस्यायोः पर पूर्वाभिस्तिरते राष्टि शूरः । अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते ॥ परति यत सया नीथादर्शि दस्योरोको नाछा सदनं जानती गात । अध समा नो मघवञ्चर्क्र्तादिन मा नो मघेव निष्षपी परा दाः ॥ स तवं न इन्द्र सूर्ये सो अप्स्वनागास्त्व आ भज जीवशंसे । मान्तरां भुजमा रीरिषो नः शरद्धितं ते महत इन्द्रियाय ॥ अधा मन्ये शरत ते अस्मा अधायि वर्षा चोदस्व महते धनाय । मा नो अक्र्ते पुरुहूत योनाविन्द्र कषुध्यद्भ्यो वय आसुतिं दाः ॥ मा नो वधीरिन्द्र मा परा दा मा नः परिया भोजनानि पर मोषीः । आण्डा मा नो मघवञ्छक्र निर्भेन मा नः पात्रा भेत सहजानुषाणि ॥ अर्वां एहि सोमकामं तवाहुरयं सुतस्तस्य पिबा मदाय । उरुव्यचा जथर आ वर्षस्व पितेव नः शर्णुहि हूयमानः ॥

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_१.१०४&oldid=4838" इत्यस्माद् प्रतिप्राप्तम्